________________
६९८
चतुर्दश गुणस्थानानि
सं०लो०
सं०माया
सं०मा०
संक्रो०
पु०वे० | हस्य | रति | अरति शोक | भय | जुगुप्सा |
स्त्रीवे०
नवे० अप्र०क्रो० प्र०क्रो० अप्र०मा० प्र०मा० अप्र०माया प्र०माया अप्र०लो० प्र०लो० |
स०मो० मिश्रमो०
मि०मो०
अ०क्रो० अ०मा० अ०माया अ०लो० | विस्तरतस्तु क्षपक श्रेणिस्वरूपं स्वोपज्ञशतकटीकायां निरूपितं तत एव परिभावनीयम् । तदेवमन्येष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वात्, अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्ति इति तद्व्यवच्छेदार्थं छद्मस्थग्रहणम् । छद्मस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्चासौ छद्मस्थश्च वीतरागच्छद्मस्थः । स चोपशान्तकषायोऽप्यस्ति इति तद्व्यवच्छेदार्थं क्षीणकषायग्रहणम् । क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थः, तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् १२ इति ।
तथा योगो वीर्यं शक्तिः उत्साहः पराक्रम इति पर्यायाः, स च मनोवाक्कायलक्षणकरणभेदात् तिस्रः सञ्ज्ञा लभते, मनोयोगो वाग्योगः काययोगश्चेति । तथा चोक्तं कर्म
प्रकृतौ -
'परिणामालंबणगहणकारणं तेन लद्धनामतिगं । कज्जब्भासान्नुन्नप्पवेसविसमीकयपएसं ॥४॥