________________
६८६
चतुर्दश गुणस्थानानि गुणस्थानं १४ अयोगिकेवलिगुणस्थानञ्च । यदाह कर्मस्तवाख्ये द्वितीयकर्मग्रन्थे -
'१ मिच्छे २ सासण ३ मीसे, ४ अविरय ५ देसे ६ पमत्त ७ अपमत्ते । ८ नियट्टि ९ अनियट्टि १० सुहुमु ११ वसम १२ खीण १३ सजोगि १४
.. अजोगि गुणा ॥१२॥' (छाया- १ मिथ्यात्वं २ सास्वादनं ३ मिनं ४ अविरतं ५ देशः ६ प्रमत्तः ७ अप्रमत्तः । ८ निवृत्तिः ९ अनिवृत्तिः १० सूक्ष्मः ११ उपशमः १२ क्षीणः १३ सयोगी
१४ अयोगी गुणाः ॥१२॥) चतुर्दशानां गुणस्थानानां स्वरूपं षडशीतिभाष्ये सक्षेपेणेत्थं प्रदर्शितम् -
'जीवाइपयत्थेसुं, जिणोवइढेसु जा असद्दहणा । सदहणा वि य मिच्छा, विवरीयपरूवणा जा य ॥१॥ संसयकरणं जं पि य, जं तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं, तट्टिी मिच्छदिट्ठी य ॥२॥ उवसमअद्धाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणो। सम्मं आसायंतो, सासायण मो मुणेयव्वो ॥३॥ जह गुडदहीणि विसमाइ-भावसहियाणि हुंति मीसाणि । भुंजंतस्स तहोभय-दिट्ठीए मीसदिट्ठीओ ॥४॥ तिविहे वि हु सम्मत्ते, थोवा वि न विइ जस्स कम्मवसा । सो अविरउ त्ति भन्नइ, देसे पुण देसविईओ ॥५॥ विगहाकसायनिहा-सहाइरओ भवे पमत्तु त्ति । पंचसमिओ तिगुत्तो, अपमत्तजई मुणेयव्वो ॥६॥ अप्पुव्वं अप्पुव्वं, जहुत्तरं जो करेइ ठिकंडं। रसकंडं तग्घायं, सो होइ अपुव्वकरणु त्ति ॥७॥ विणिवटृति विसुद्धि, समगपइट्टा वि जम्मि अन्नुन्नं । तत्तो नियट्टिठाणं, विवरीयमओ वि नियट्टी ॥८॥