________________
६०८
त्रयोदश क्रियास्थानानि एषा इह लोभप्रत्यया १२ ऐर्यापथिकां अतः प्रवक्ष्यामि । इह खलु अनगारस्य समितिगुप्तिसुगुप्तस्य ॥८३४॥ सततमप्रमत्तस्य भगवतो यावत् चक्षुःपक्ष्मापि ।
निपतति तावत् सूक्ष्मा खलु ऐर्यापथिका क्रिया एषा १३ ॥८३५॥) वृत्तिः -'अढे'त्यादिगाथाऽष्टादशकं, करणं क्रिया-कर्मबन्धनिबन्धना चेष्टा तस्याः स्थानानि भेदाः क्रियास्थानानि तानि च त्रयोदश, तत्र 'अट्ठाऽणट्ठा हिंस'त्ति अत्र त्रिषु पदेषु प्राकृतलक्षणेन चतुर्थ्येकवचनस्य लोपो दृश्यः, ततोऽर्थाय-स्वपरप्रयोजनाय क्रिया अर्थक्रिया, अनर्थाय-स्वपरप्रयोजनाभावेन क्रियाऽनर्थक्रिया, हिंसायै क्रिया हिंसाक्रिया, अथवाऽर्थो विद्यते यस्यां साऽर्थक्रिया अनर्थः-स्वप्रयोजनाभावो विद्यते यस्यां साऽना, हिंसा विद्यते यस्यां सा हिंसाक्रिया, अर्शादेराकृतिगणत्वादच्प्रत्ययः, तथाऽकस्माद्-अनभिसन्धिना क्रियाऽकस्मात्क्रिया, तथा 'दिट्ठी य'त्ति दृष्टिविपर्यासक्रिया सूचनात्सूत्रमितिकृत्वा, तथा मृषाक्रिया तथाऽदत्तादानक्रिया तथाऽध्यात्मक्रिया तथा मानक्रिया तथाऽमित्रक्रिया तथा मायाक्रिया तथा लोभक्रिया तथा ईर्यापथक्रियेति ॥८१८॥
अथैतानि क्रमेण व्याचिख्यासुः प्रथमं क्रियास्थानं व्याचष्टे-'तसे'त्यादि, अत्र तृतीयायाः सप्तम्यर्थत्वात् त्रसेषु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु भूतेषु-प्राणिषु यः कश्चिद्दण्डंदण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डो-हिंसा, तं निसृजति-करोति कार्येण-प्रयोजनेन, तदेवाह - 'आयपरस्स व अट्टत्ति आत्मनः-स्वशरीरादेः परस्य वा-बन्धुवर्गादेरायउपकाराय तं क्रियाक्रियावतोरभेदोपचारादर्थदण्डं-अर्थक्रियां ब्रुवते तीर्थकरगणधरा इति १ ॥८१९॥
अथ द्वितीयं क्रियास्थानमाह - 'जो पुणे'त्यादि, यः पुनः कश्चित्सरटादिकंकृकलासमूषिकादिकं त्रसकायं स्थावरकायं च वनलतादिकं प्रयोजनव्यतिरेकेणैव यथाक्रम मारयित्वा छित्त्वा च त्यजति स धर्मधर्मिणोरभेदोपचारादनाय क्रियेति २ ॥८२०।।
तृतीयं क्रियास्थानमाह - 'अही'त्यादि, अयं सर्पादिवैरी वाऽस्मान् हिंसितवान् हिनस्ति हिसिष्यति वा इत्यभिसन्धिना अह्यादेः-सादेः मकारो-ऽलाक्षणिकः वैरिणो वा यो दण्डमारभते-वधं विधत्ते स हिंसादण्डः धर्मधर्मिणोरभेदोपचाराद्भवत्येष इति ३ ॥८२१॥
चतुर्थं क्रियास्थानमाह - 'अन्नट्टे'त्यादि, अन्यार्थ-अन्येषां मृगपक्षिसरीसृपप्रभृतीनां