________________
द्वादश श्रावकव्रतानि
५९९ को विही ? जइ परंपरभयं णत्थि जइ विय केणइ समं विवाओ णत्थि जइ कस्सइ न धरेइ मा तेण अच्छविगच्छिथि कड्डिहिइ य धारणगं दट्ठण न गेण्हइ मा भंजिहिइ जइ वावारं ण करेइ ताहे घरे चेव सामाइयं काऊण वच्चइ पंचसमिओ तिगुत्तो इरियाउवउत्तो जहा साहू भासाए सावज्जं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउं पमज्जिउं एवं आयाणे निक्खिवणे खेलसिंघाणए न विगिचइ विगिचन्तो वा पडिलेहेइ पमज्जिय जत्थ चिट्ठइ तत्थ तिगुत्तिणिरोहं करेइ । एयाए विहीए गन्ता तिविहेण नमिऊण साहुणो पच्छा सामाइयं करेइ, करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहुं पज्जुवासामित्ति काऊण पच्छा इरियावहियं पडिक्कमइ । पच्छा आलोएत्ता वंदइ आयरियाइ जहारायणियाए पुणो वि गुरुं वंदित्ता पडिलेहित्ता निविट्ठो पुच्छइ पढइ वा । एवं चेइएसु वि । जया सगिहे पोसहसालाए वा तत्थ नवरि गमणं णत्थि । जो इड्डिपत्तो सो सव्विड्डीए एइ तेण जणस्स आढा होइ आढिया य साहुणो सुपुरिसपरिग्गहेणं । जइ सो कयसामाइओ एइ ताहे आसहत्थिमाइजणेण य अधिगरणं वड्डइ ताहे ण करेइ । कयसामाइएण य पाएहिं आगंतव्वं तेण ण करेइ । आगओ साहुसमीवे करेइ । जइ सो सावगो तो ण कोइ उढेइ । अह अहाभद्दओ जइपूया कया होउत्ति भणंति ताहे पुव्वरइयं आसणं कीरइ । आयरिया उट्ठिया य अच्छंति । तत्थ उर्दुितमणुट्टिते दोसा विभासियव्वा । पच्छा सो इड्डिपत्तो सामाइयं करेइ अणेण विहिणा करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि दुविहं तिविहेणं जाव णियमं पज्जुवासामित्ति । एवं सामाइयं काउं पडिक्कंतो वंदित्ता पुच्छइ । सो य किर सामाइयं करेंतो मउडं अवणेइ कुंडलाणि णाममुदं पुप्फतंबोलं पावारगमाइ वा वोसिरइ । एसो विही सामाइयस्स' ॥२९२॥
(छाया- सामायिकं श्रावकेन कथं कर्त्तव्यमिति ? इह श्रावको द्विविध ऋद्धिप्राप्त अनृद्धिप्राप्तश्च । यः सो अनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे गृहे वा पौषधशालायां वा यत्र वा विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति । सर्वं चतुर्पु स्थानेषु नियमात् कर्त्तव्यं चेत्यगृहे साधुमूले पौषधशालायां गृहे आवश्यकं करोति इति । तत्र यदि साधुसकाशे करोति तत्र को विधिः ? यदि परम्परभयं नास्ति यद्यपि केनचित् समं विवादो नास्ति यदि कस्यचित् न धारयति मा तेन इतस्ततः कर्षिष्यति च धारणकं दृष्ट्वा न गृह्णाति मा भक्ष्यति यदि व्यापार न करोति तर्हि गृहे एव सामायिकं कृत्वा व्रजति पञ्चसमितः त्रिगुप्त ईर्याउपयुक्तः यथा साधुः भाषायां सावधं परिहरन् एषणायां काष्ठं लेष्टुं वा प्रतिलिख्य प्रमृज्य एवं आदाने निक्षेपणे सिवानके न वेवेक्ति विविञ्चन् वा प्रतिलिखति प्रमृज्य यत्र तिष्ठति तत्र त्रिगुप्तिनिरोधं करोति। अनेन विधिना गत्वा त्रिविधेन नत्वा साधून् पश्चात् सामायिकं करोति, करोमि भगवन् ! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधुं