________________
५९८
द्वादश श्रावकव्रतानि ___ वृत्तिः - विरतिनिवृत्तिरनर्थदण्डे अनर्थदण्डविषया इह लोकमप्यङ्गीकृत्य निःप्रयोजनभूतोपमर्दनिग्रहविषया तृतीयं गुणव्रतमिति गम्यते । स चतुर्विधः सोऽनर्थदण्ड: चतुःप्रकारः । अपध्यानं इति अपध्यानाचरिताऽप्रशस्तध्यानेनासेवितः अत्र देवदत्तश्रावककोङ्कणार्यकसाधुप्रभृतयो ज्ञापकम् । प्रमादाचरितो मद्यादिप्रमादेनासेवितः अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयम् । हिंसाप्रदानम् इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते कारणे कार्योपचारात् तेषां प्रदानं अन्यस्मै क्रोधाभिभूतायानभिभूताय वेति । पापोपदेशश्चेति सूचनात्सूत्रमिति न्यायात्पापकर्मोपदेशः पापं यत्कर्म कृष्यादि तदुपदेशो यथा कृष्यादि कुर्वित्यादि ॥२८९॥
उक्तं सातिचारं तृतीयगुणव्रतं गुणव्रतानन्तरं शिक्षापदव्रतान्याह तानि चत्वारि भवन्ति । तद्यथा - सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति । तत्राद्यमाह -
सिक्खापयं च पढमं सामाइयमेव तं तु नायव्वं ।
सावज्जेयरजोगाण वज्जणासेवणारूवं ॥२९२॥ (छाया- शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् ।
सावद्येतरयोगानां वर्जनासेवनारूपम् ॥२९२।।) वृत्तिः - शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममाद्यं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्ज्ञानदर्शनचारित्रपर्यायैनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैयुज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव वा भवं सामायिकमिति शब्दार्थः । एतत्स्वरूपमाह - तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृगिति आह सावद्येतरयोगानां यथासङ्ख्यं वर्जनासेवनरूपमिति तत्रावचं गर्हितं पापं सहावद्येन सावधं योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते । मा भूत्सावद्ययोगपरिवर्जनामात्रमपापव्यापारासेवनाशून्यमेव सामायिकमिति अत आह इतरयोगासेवनारूपं निरवद्ययोगप्रतिसेवनारूपं चेति सावद्ययोगपरिवर्जनवन्निरवद्ययोगपरिसेवनेऽपि अहर्निशं यत्नः कार्य इति दर्शनार्थमेतदिति । एत्थ पुण सामायारी "सामाइयं सावगेणं कहं कायव्वंति ? इह सावगो दुविहो इड्डिपत्तो अणिड्डिपत्तो य । जो सो अणिड्डिपत्तो सो चेइयघरे साहुसमीवे घरे वा पोसहसालाए वा जत्थ वा वीसमइ अच्छइ वा निव्वावारो सव्वत्थ करेइ । सव्वं चउसु ठाणेसु णियमा कायव्वं चेइयघरे साहुमूले पोसहसालाए घरे आवस्सगं करोति त्ति । तत्थ जइ साहुसगासे करेइ तत्थ