SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ दशविधो विनयः ५३७ यद्यप्येवं प्रवचने विनयभेदा भूयांसः प्रोक्तास्तथाऽप्यत्र ग्रन्थकृता दशैव स्वीकृता इति गाथार्थः ॥१७॥ तत्स्वरूपं चाग्रेतनगाथात्रयेणाह - अरिहंता विहरंता, सिद्धा कम्मक्खया सिवं पत्ता । पडिमाओ चेईयाई, सुयंति सामाइयाईयं ॥१८॥ धम्मो चरित्तधम्मो, आहारो तस्स साहुवग्गत्ति । आयरियउवज्झाया, विसेसगुणसंगया तत्थ ॥१९॥ पवयणमसेससंघो, दसणमिच्छंति इत्थ सम्मत्तं । विणओ दसण्हमेसि, कायव्वो होइ एवं तु ॥२०॥ (छाया- अर्हन्तो विहरन्तः, सिद्धाः कर्मक्षयात् शिवं प्राप्ताः । प्रतिमाः चैत्यानि, श्रुतमिति सामायिकादिकम् ॥१८॥ धर्मः चारित्रधर्मः, आधारः तस्य साधुवर्ग इति । आचार्योपाध्याया, विशेषगुणसङ्गताः तत्र ॥१९॥ प्रवचनमशेषसङ्घो, दर्शनमिच्छन्ति अत्र सम्यक्त्वम् । विनयो दशानामेतेषां, कर्तव्यो भवति एवं तु ॥२०॥) वृत्तिः - ‘अरिहन्त'त्ति, अर्हन्ति सुरासुरादिकृतां पूजामित्यर्हन्तः, यदागमः - _ 'अरिहंति वंदणनमंसणाणि, अरिहंति पूयसक्कारं । सिद्धिगमणं च अरिहा, अरिहंता तेण वुच्चंति ॥१॥' (छाया- अर्हन्ति वन्दननमस्करणाणि, अर्हन्ति पूजासत्कारौ । सिद्धिगमनस्य च अर्हाः, अर्हन्तस्तेनोच्यन्ते ॥१॥) अत्राहच्छब्देन के उपादीयन्त इत्याह - 'विहरंत 'त्ति विहरन्तः सम्प्रतिकाले विहरमाणा उत्कृष्टजघन्यभेदात् श्रीसीमन्धरस्वामिप्रभृतयो महिमण्डलमण्डनभूताः, यदागमः - 'सत्तरिसयमुक्कोसं, जहन्न वीसा य दस य विहरति । जम्मं पइ उक्कोसं, वीसं दस हुँति हु जहन्ना ॥१॥' (छाया- सप्ततिशतमुत्कृष्टं, जघन्यं विंशतिः च दश च विहरन्ति । जन्म प्रति उत्कृष्टं, विंशतिः दश भवन्ति खलु जघन्याः ॥१॥)
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy