SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ५३५ दशविधो विनयः गमिकी व्युत्पत्तिः, यतः - 'जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणओत्ति विलीणसंसारा ॥१॥' (छाया- यस्मात् विनयति कर्म, अष्टविधं चातुरन्तमोक्षाय । तस्मात् तु वदन्ति विदः विनय इति विलीनसंसाराः ॥१॥) स च दर्शनज्ञानचारित्रतपऔपचारिकभेदात्पञ्चधा । उक्तञ्च - 'दंसणनाणचरित्ते, तवे य तह ओवयारिए चेव । मुक्खत्थमेस विणओ, पंचविहो होइ नायव्वो ॥१॥ दव्वाइ सहहंते, नाणेण कुणंतयंमि कज्जाई । चरणं तवं च सम्मं, कुणमाणे होइ तव्विणओ ॥२॥ अह ओवयारिओ पुण, दुविहो विणओ समासओ होइ । पडिरूवजोगजुंजण, तह य अणासायणा विणओ ॥३॥ पडिरूवो खलु विणओ, काइयजोगे य वायमाणसिओ । अट्ठ चउव्विह दुविहो, परूवणा तस्सिमा होइ ॥४॥ अब्भुट्ठाणं अंजलि, आसणदाणं अभिग्गह किई य । सुस्सूसण अणुगच्छण, संसाहण कायअट्ठविहो ॥५॥ हियमियअफरुसवाई, अणुवीईभासि वाईओ विणओ । अकुसलमणोनिरोहो, कुसलमणोदीरणं चेव ॥६॥ पडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयव्यो । अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥७॥ एसो भे (तुभ्यम्) परिकहिओ, विणओ पडिरूवलक्खणो तिविहो बावन्नविहिविहाणं, बिंति अणासायणाविणयं ॥८॥ तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरउज्झायगणीणं तेरस पयाइं ॥१॥ अणसायणा य भत्ती, बहुमाणो तह य वण्णसंजलणा । तित्थयराई तेरस, चउग्गुणा हुँति बावन्ना ॥१०॥'
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy