________________
दशविधा प्रतिसेवा
५०९ तरेणाऽपि असम्प्रयुक्तस्य अयुक्तस्येत्यर्थः ‘णोवउत्तस्स रीयातिसु भूयत्थेसु' 'नो' इति प्रतिषेधे, उपयुक्तो मनसा दृष्ट्या वा, युगान्तरप्रलोकी । 'रीय' इति ईर्यासमितिः गृहीता आदिशब्दात् अन्यसमितयश्च । एतासु समितिषु कदाचित् विस्मृतेन उपयुक्तत्वं न कृतं भवेत् अल्पकालं स्मृते च मिथ्यादुष्कृतं ददाति । भूतार्थो नाम विचार-विहार-संस्तारकभिक्षादिः संयमसाधिका क्रिया भूतार्थः, धावनवल्गनादिको अभूतार्थः, अवर्तमानः प्राणातिपाते । एवं गुणविशिष्टो भवति अनाभोगः ।
अथवा एवं व्याख्यायात्, असम्प्रयुक्तस्य प्राणातिपातेन ईर्यादिसमितीनां यो भूतार्थः तस्मिन् अवर्तमानः भवति अनाभोग इति । शेषं पूर्ववत् । इह अनाभोगेन यदि प्राणातिपात नापन्नः का प्रतिसेवना ? उच्यते, यत् तं अनुपयुक्तभावं प्रतिसेवते तदेव प्रतिसेवना इह ज्ञातव्या । गतो अनाभोगः ॥९६॥) इयाणि सहस्सक्कारो । तस्सिमं सरूवं -
पुव्वं अपासिऊणं, छुढे पादमि जं पुणो पासे ।
ण य तरति णियत्तेउं पादं सहसाकरणमेतं ॥१७॥ चूर्णिः - 'पुव्वमिति पढम चक्खुणा थंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वज्जणं । अपासिऊणं ति जति ण दिट्ठा तंमि थंडिले पाणी । 'छूढे पायंमित्ति पुव्वणसियथंडिलाओ उक्खित्ते पादे, चक्खुपडिलेहिय थंडिलं असंपत्ते अंतरा वट्टमाणे पादे । 'जं पुणो पासे 'त्ति "जमि" ति पुव्वमदिटुं पाणिणं 'पुणो' पच्छा 'पस्सेज्ज' चक्खुणा । ण तरति ण सक्केति णसणकिरियव्वावारपवियर्से पायं णियत्तेउं । पच्छा दिट्ठपाणिणो उवरिं णिसितो पाओ । तस्स य संघट्टणपरितावणाकिलावणोद्दवणादीया पीडा कता । एसा जा सहस्सकारपडिसेवा । 'सहस्साकरणमेयं' ति सहसाकरणं सहसक्करणं जाणमाणस्स परायत्तस्सेत्यर्थः । "एतमि" ति एयं सरूवं सहसक्कारस्स । (छाया- इदान सहसाकारः । तस्येदं स्वरूपम् -
पूर्वं अदृष्ट्वा, क्षिप्ते पादे यत् पुनः पश्येत् ।
न च शक्नोति निवर्तयितुं पादं सहसाकरणमेतत् ॥९७।। पूर्वमिति प्रथमं चक्षुषा स्थण्डिले प्राणिनः प्रतिलेखितव्याः, यदि दृष्टास्ततो वर्जनम् । अदृष्ट्वा इति यदि न दृष्टास्तस्मिन् स्थण्डिले प्राणिनः । 'छूढे पायंमि' इति पूर्वन्यस्तस्थण्डिलात् उत्क्षिप्ते पादे, चक्षुःप्रतिलिखितस्थण्डिलमसम्प्राप्ते अन्तरा वर्तमाने पादे । यत्