SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५१० दशविधा प्रतिसेवा पुनः 'पासे' इति 'जं' इति पूर्वमदृष्टं प्राणिनं 'पुणो' पश्चात् पश्येत् चक्षुषा । 'ण तरति' न शक्नोतिन्यसनक्रियाव्यापारप्रवृत्तं पादं निवर्तयितुं । पश्चात् दृष्टप्राणिन उपरि न्यस्तः पादः । तस्य च सङ्घट्टनपरितापनाक्लामनापद्रावणादिका पीडा कृता । एषा या सहसाकारप्रतिसेवा, 'सहसाकरणमेयं' इति सहसा करणं सहसाकरणं जानतः परायत्तस्येत्यर्थः । “एतं' इति एतत् स्वरूपं सहसाकारस्य ॥९७१) सा य पमाय-पडिसेवणा पंचविहा - कसाय-विकहा-वियडे, इंदिय-णिद्द-पमायपंचविहे । कलुसस्स य णिक्खेवो, चउविधो कोधादि एक्कारों ॥१०४॥ चूर्णिः - कसायपमादो १, विगहापमादो २, विगडपमादो ३, इंदियपमादो ४, णिद्दापमादो ५, 'कलुसस्स य' त्ति कसायपडिसेवणा गहिता । "च" सद्दाओ कसाया चउव्विहा - कोहो माणो माया लोभो । एतेसिं एक्केक्कस्स 'णिक्खेवो चउव्विहो' दव्वादी कायव्वो । सो य जहा आवस्सते तहा दट्ठव्वो । तत्थ कोहं ताव भणामि । 'कोहादि एक्कारे'त्ति । कोहुप्पत्ती जातं आदि काउं एक्कारस भेदो भवति ॥१०४॥ (छाया- सा च प्रमादप्रतिसेवना पञ्चविधा - कषाय-विकथा-विकटनि, इन्द्रियनिद्राप्रमादाः पञ्चविधाः । कालुष्यस्य च निक्षेपः, चतुर्विधः क्रोधादिः एकादश ॥१०४॥ कषायप्रमादः १ विकथाप्रमादः २ विकटप्रमादः ३ इन्द्रियप्रमादः ४ निद्राप्रमादः ५, 'कालुष्यस्येति कषायप्रतिसेवना गृहीता। चशब्दात् कषायाश्चतुर्विधाः - क्रोधो मानो माया लोभः । एतेषां एकैकस्य 'निक्षेपश्चतुर्विधः' द्रव्यादिः कर्त्तव्यः । स च यथा आवश्यके तथा द्रष्टव्यः । तत्र क्रोधं तावद् भणामि । 'क्रोधादिः एकादशे'ति क्रोधोत्पत्तिं जातां आदि कृत्वा एकादशभेदो भवति ॥१०४॥) अहवा मीसा पडिसेवणा इमा दसविहा भण्णति - दप्पपमादाणाभोगा आतुरे आवतीसु य। तितिणे सहस्सक्कारे भयप्पदोसा य वीमंसा ॥४७७॥ द्वा०गा०॥ दप्पपमादाणाभोगा सहसक्कारो य पुव्व भणिता उ। सेसाणं छण्हं पी इमा विभासा तु विण्णेया ॥४७८॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy