________________
५०८
दशविधा प्रतिसेवा (छाया- सा प्रतिसेवना द्विविधा -
दर्प सकारणे च द्विविधा प्रतिसेवना समासेन ।
एकैकाऽपि च द्विविधा, मूलगुणे उत्तरगुणे च ॥८८॥ दर्प इति यः अनेकव्यायामयोग्य-वल्गनादिक्रियां करोति निष्कारणे, स दर्पः । सकारणे च इति ज्ञानदर्शनानि अधिकृत्य संयमादियोगेषु च असरत्सु प्रतिसेवते सा कल्पः । समासेन सक्षेपेण । एकैकाऽपि इति वीप्सा, दर्पिका द्विविधा कल्पिका द्विभेदा । दर्पण यत् प्रतिसेवते तत् मूलगुणा वा उत्तरगुणा वा, कारणेऽपि यत् प्रतिसेवते तत् मूलगुणा वा उत्तरगुणा वा ॥८८) अणाभोगपडिसेवणासरूवं इमं -
अण्णतरपमादेणं, असंपउत्तस्स णोवउत्तस्स ।
रीयादिसु भूतत्थेसु अवट्टतो होतणाभोगो ॥१६॥ चूर्णिः - पंचविहस्स पमायस्स इंदिय-कसाय-वियड-णिद्दा-वियहा-सरूवस्स एएसि एगतरेणावि असंपउत्तस्स अयुक्तस्येत्यर्थः ‘णोवउत्तस्स रीयातिसु भूयत्थेसु' "नो" इति पडिसेहे, उवउत्तो मनसा दृष्टिना वा, युगांतरपलोगी । 'रीय' त्ति इरियासमिती गहिता, आदि सद्दातो अण्णसमितीतो य । एतासु समितीसु कदाचित् विसरिएणं उवउत्तत्तणं ण कयं होज्जा अप्पकालं सरिते य मिच्छादुक्कडं देति । भूयत्थो णाम विआर-विहार-संथार-भिक्खादि संजमसाहिका किरिया भूतत्थो, धावणवग्गणादिको अभूतत्थो, अवट्टओ पाणातिवाते । एवं गुणविसिट्ठो होयणाभोगो।
अहवा एवं वक्खाणेज्जा, असंपउत्तस्स पाणातिवातेण ईरियादिसमितीण जो भूयत्थो तंमि अवटुंतो होतणाभोगो त्ति । सेसं पूर्ववत् । इह अणाभोगेण जति पाणातिवायं णावण्णो का पडिसेवणा? उच्यते, जं तं अणुवउत्तभावं पडिसेवति स एव पडिसेवणा इह नायव्वा । गतो अणाभोगो ॥९॥ (छाया - अनाभोगप्रतिसेवनास्वरूपमिदम् -
अन्यतरप्रमादेन, असम्प्रयुक्तस्य नोपयुक्तस्य ।
ईर्यादिषु भूतार्थेषु अवर्तमानो भवति अनाभोगः ॥९६॥ पञ्चविधस्य प्रमादस्य इन्द्रिय-कषाय-विकट-निद्रा-विकथा-स्वरूपस्य एतेषामेक