________________
४८
गुरोर्माहात्म्यम् निष्ठीवनादावसम्पन्नवधस्य मिथ्यादुष्कृतदानं प्रतिक्रमणार्हम् २, सम्भ्रमभयादौ सर्वव्रतातिचारे आलोचनाप्रतिक्रमणरूपमुभयार्हम् ३, उपयुक्तकृतयोगिगृहीतान्नादेः पश्चाज्ज्ञातस्याशुद्धस्य त्यागो विवेकाहम् ४, गमनागमनविहारादिषु पञ्चविंशत्युच्छ्वासादिचिन्तनं व्युत्सर्गार्हम् ५, यस्मिन् प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोऽहम् ६, एवं यत्र पञ्चकादिपर्यायोच्छेदनं तच्छेदार्हम् ७, यत्र पुनव्रतान्यारोप्यन्ते तन्मूलाहम् ८, यत्र पुनरनाचीर्णतया व्रतेषु न स्थाप्यते तदनवस्थाप्यार्हम् ९, यत्र च तपोलिङ्गक्षेत्रकालानां पारमञ्चति तत् पाराञ्चितमिति १० । एते व्रतषट्कादयश्च सर्वे मिलिताः षट्त्रिंशत् सूरिगुणा भवन्तीति । एवं च गुणसमन्विता गुरवस्तेषां पदानि चरणास्तेषां सेवा सम्यगाराधनम्, न पुनरासन्नवर्तित्वमात्रम्, तस्यां निश्चयेन रतो निरतः, न हि निष्ठरोक्तिभिर्निर्भसितोपि गुरुं जिहासति, केवलं गुरुषु बहुमानमेव विधत्ते, यथा
"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी ।
गुरुवदनमलयनिःसृतो, वचनरसश्चन्दनस्पर्शः ॥" तथा - "लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययं अणुसासयंति, ते हंगुरू सययं पूययामि ॥९/१/१३॥"(दश.) इत्यादि। (छाया - लज्जा दया संयमः ब्रह्मचर्य, कल्याणभागिनो विशोधिस्थानम् ।
ये मां गुरवः सततमनुशासयन्ति तानहं गुरुन् सततं पूजयामि ॥९/१/१३॥) तथा गुर्वाज्ञाराधने-गुर्वादेशसम्पादने तल्लिप्सुस्तमेवादेशं लब्धुमिच्छुर्गुरोरादेशं प्रतीक्षमाणः समीपवयैव स्यात् । इत्थम्भूतश्चरणभरधरणे-चारित्रभरोद्वहने शक्तः-समर्थो भवति यतिः-सुविहितः, नान्यथा-भणितविपरीतो नियमान्निश्चयेनेति ॥१२६।।'
चन्द्रप्रज्ञप्तिवृत्तावुक्तं श्रीमलयगिरिसूरिभिः
'एतेन चैतदावेदयति इह शिष्येण सम्यगधीतशास्त्रेणापि गुर्वनुज्ञातेन सता तत्त्वोपदेशोऽपरस्मै दातव्यो नान्यथेति ।'
इत्थमनेकग्रन्थेषु गुरोः प्रभूतं माहात्म्यं प्रख्यापितम् । ततो ग्रन्थकारेण स्वपरहृदययोर्गुरुविनयबहुमानप्रकटनार्थं गुरुमाहात्म्यस्य च प्रज्ञापनार्थमतिविस्तारेण गुरुगुणाः प्रकीर्तिताः । एनं ग्रन्थमभ्यस्याऽस्माभिर्गुरावद्वितीयौ विनयबहुमानौ प्रकटनीयौ ॥१॥