SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४६ गुरोर्माहात्म्यम् प्रयोगमतिसम्पच्चतुर्द्धा - इह प्रयोगो वादमुद्रा, तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये', पुरुषपरिज्ञानम्-किमयं वादी साङ्ख्यो बौद्धो वेत्यादिरे, क्षेत्रपरिज्ञानं-किमिदं मायाबहुलमन्यथा वा, साधुभावितमभावितं वेतिरे, वस्तुज्ञानं-किमिदं राजामात्यसभ्यादि भद्रमभद्रकं वा । सङ्ग्रहः - स्वीकरणम्, तत्र परिज्ञानमष्टमी सम्पत्, सा चतुर्द्धा, तथाहि - पीठफलकादिविषया', बालादियोग्यक्षेत्रविषयारे, यथासमयं स्वाध्यायादिविषया३, यथोचितविनयादिविषया चेति । तथा विनयश्चतुर्भेदः - "आयारे १ सुयविणये २, विक्खिवणे चेव होइ बोद्धव्वे ३ । दोसस्स य निग्घाए ४ विणए चउहेस पडिवत्ती ॥" (छाया - आचारः १ श्रुतविनयः २, विक्षिपणं चैव भवति बोद्धव्यम् ३ । दोषस्य च निर्घातः ४ विनयः चतुर्धेषा प्रतिपत्तिः ॥) तत्राचारविनयः-संयमतपोगणैककविहारविषयचतुर्विधसामाचारीस्वरूपः, तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयंकरणान्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी १, पाक्षिकादिषु चतुर्थादितपसि स्वपरयोर्व्यापारणरूपा तपःसामाचारी २, प्रत्युपेक्षणादिषु बालग्लानादिवैयावृत्त्यादिषु विषीदद्गणप्रवर्तनस्वयमुद्यमस्वभावा गणसामाचारी ३, एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणैकाकिविहारसामाचारी ४ । श्रुतविनयश्चतुर्द्धा - सूत्रग्राहणा', अर्थश्रावणारे, हित३-४निःशेषवाचनात्मकः । हितं योग्यतानुसारेण वाचयते, निःशेषमापरिसमाप्तेः । विक्षेपणाविनयश्चतुर्द्धा - मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापनम् १, सम्यग्दृष्टेस्त्वारम्भविक्षेपणाच्चारित्राध्यासनम् २, च्युतधर्मस्य धर्मे स्थापनम् ३, प्रतिपन्नचारित्रस्य परस्यात्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः ४ । तथा दोषनिर्घातविनयोऽपि चतुर्भेदः-क्रुद्धस्य क्रोधापनयनम् १, दुष्टस्य विषयादिदोषवतो दोषापनयनम् २, काङ्क्षितस्य-परसमयादिकाङ्क्षावतः काङ्क्षाच्छेदः ३, स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूप: ४ । एवमात्मानं परं च विनयतीति विनय इति दिग्मात्रमिदम्, विशेषतस्तु व्यवहारादव
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy