________________
गुरोर्माहात्म्यम्
सम्प्रति गुर्वाज्ञाराधनरूपं सप्तमं लिङ्गमाह -
(छाया
-
(छाया
अत्र कश्चिदाह
पूर्वाचार्यैश्चारित्रिणो लिङ्गषट्कमेवोक्तम्, यदवाचि
(छाया
गुरुपसेवानिरओ गुरुआणाराहणम्मि तल्लिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ॥ १२६ ॥
—
गुरुपदसेवानिरतो गुर्वाज्ञाराधने तल्लिप्सुः । चरणभरधरणशक्तो भवति यतिर्नान्यथा नियमात् ॥ १२६॥ )
मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव । गुणगी शक्यारम्भसङ्गतः तथा च चारित्री ॥ )
तत्कुत्रेदं सप्तमं गुर्वाज्ञाराधनरूपं भावसाधोर्लिङ्गं भणितम् ? उच्यते -
चतुर्दशशतप्रकरणप्रासादसूत्रधारकल्पप्रभु श्रीहरिभद्रसूरिभिरुपदेशपदशास्त्रे भणितमेवेदमपि लिङ्गम् । तथा चैतत्सूत्रम्
-
" मग्गाणुसारी' सड्डो पन्नवणिज्जो कियावरो चेव । गुगीसक्कारंभसंगओ तह य चारिती ॥"
" एयं च अत्थि लक्खणमिमस्स नीसेसमेव धन्नस्स ।
तह गुरुआणासंपाडणं च गमगं इह लिंगं ॥ २००॥"
एतच्चास्ति लक्षणमस्य निःशेषमेव धन्यस्य । तथा गुर्वाज्ञासम्पादनं च गमकमिह लिङ्गम् ॥)
इत्यलं विस्तरेण, प्रकृतं सूत्रं व्याख्यानयन्नाह - गुरवः षट्त्रिंशद्गुणयुक्ताः । तथाहि
४३
"देसकुलजाइरूवी, संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥१॥ जयपरसो जियनिद्दो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥२॥ पंचविहे आयरे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेडकारणनयनिउणो गाहणाकुसलो ॥३॥