SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् सम्प्रति गुर्वाज्ञाराधनरूपं सप्तमं लिङ्गमाह - (छाया - (छाया अत्र कश्चिदाह पूर्वाचार्यैश्चारित्रिणो लिङ्गषट्कमेवोक्तम्, यदवाचि (छाया गुरुपसेवानिरओ गुरुआणाराहणम्मि तल्लिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ॥ १२६ ॥ — गुरुपदसेवानिरतो गुर्वाज्ञाराधने तल्लिप्सुः । चरणभरधरणशक्तो भवति यतिर्नान्यथा नियमात् ॥ १२६॥ ) मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव । गुणगी शक्यारम्भसङ्गतः तथा च चारित्री ॥ ) तत्कुत्रेदं सप्तमं गुर्वाज्ञाराधनरूपं भावसाधोर्लिङ्गं भणितम् ? उच्यते - चतुर्दशशतप्रकरणप्रासादसूत्रधारकल्पप्रभु श्रीहरिभद्रसूरिभिरुपदेशपदशास्त्रे भणितमेवेदमपि लिङ्गम् । तथा चैतत्सूत्रम् - " मग्गाणुसारी' सड्डो पन्नवणिज्जो कियावरो चेव । गुगीसक्कारंभसंगओ तह य चारिती ॥" " एयं च अत्थि लक्खणमिमस्स नीसेसमेव धन्नस्स । तह गुरुआणासंपाडणं च गमगं इह लिंगं ॥ २००॥" एतच्चास्ति लक्षणमस्य निःशेषमेव धन्यस्य । तथा गुर्वाज्ञासम्पादनं च गमकमिह लिङ्गम् ॥) इत्यलं विस्तरेण, प्रकृतं सूत्रं व्याख्यानयन्नाह - गुरवः षट्त्रिंशद्गुणयुक्ताः । तथाहि ४३ "देसकुलजाइरूवी, संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥१॥ जयपरसो जियनिद्दो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥२॥ पंचविहे आयरे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेडकारणनयनिउणो गाहणाकुसलो ॥३॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy