SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् सिआ हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे। सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहीलणाए ॥९/१/७॥ जो पव्वयं सिरसा भित्तुमिच्छे, सुत्तं व सीहं पडिबोहइज्जा। जो वा दए सत्तिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ॥९/१/८॥ सिआ हु सीसेण गिरिपि भिंदे, सिआ हु सीहो कुविओ न भक्खे। सिआ नर्भिदिज्ज व सत्तिअग्गं, न आविमुक्खो गुरुहीलणाए ॥९/१/९॥ आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो। तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा ॥९/१/१०॥ (छाया - ये चापि मन्द इति गुरुं विदित्वा, डहरोऽयं अल्पश्रुत इति ज्ञात्वा, हीलयन्ति मिथ्यात्वं प्रतिपद्यमाना, कुर्वन्ति आशातनां ते गुरूणाम् ॥९/१/२॥ प्रकृत्या मन्दा अपि भवन्ति एके, डहरा अपि च ये श्रुतबुद्ध्युपपेताः । आचारवन्तः गुणसुस्थितात्मानः,ये हीलिताः शिखीव भस्मसात् कुर्युः ॥९/१/३।। यः चापि नागं डहरमिति ज्ञात्वा, आशातयति स तस्य अहिताय भवति । एवमाचार्यमपि खलु हीलयन्, निर्गच्छति जातिपन्थानं खलु मन्दः ॥९/१/४।। आशीविषः वापि परं सुरुष्टः, किं जीवितनाशात् परं ननु कुर्यात् ? । आचार्यपादाः पुनः अप्रसन्नाः, अबोधिं आशातना नास्ति मोक्षः ॥९/१/५॥ यः पावकं ज्वलितमपक्रामेद, आशीविषं वापि खलु कोपयेत् । यो वा विषं खादति जीवितार्थी, एषोपमा आशातनया गुरूणाम् ॥९/१/६।। स्यात् खलु स पावको न दहेत्, आशीविषो वा कुपितो न भक्षयेत् । स्यात् विषं हालाहलं न मारयेत्, न चापि मोक्षः गुरुहीलनया ॥९/१/७।। यः पर्वतं शिरसा भेत्तुमिच्छेत्, सुप्तं वा सिंहं प्रतिबोधयेत् । यो वा ददाति शक्त्यग्रे प्रहारम्, एषोपमा आशातनया गुरूणाम् ॥९/१/८॥ स्यात् खलु शीर्षेण गिरिमपि भिन्द्यात्, स्यात् खलु सिंहः कुपितो न भक्षयेत् । स्यात् न भिन्द्यात् वा शक्त्यग्रम्, न चापि मोक्षः गुरुहीलनया ॥९/१/९॥ आचार्यपादाः पुनः अप्रसन्नाः, अबोधि आशातना नास्ति मोक्षः । तस्मात् अनाबाधसुखाभिकाङ्क्षी, गुरुप्रसादाभिमुखः रमेत ॥९/१/१०॥)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy