SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २८ गुरुवि विद्या गृहीता अपि बहूद्यमेन पुरुषाणाम् । जायते अनर्थहेतुः रथनूपुरप्रवरमल्ल इव ॥८४॥) महोपाध्याय श्री इन्द्रहंसगणिविरचित-उपदेशकल्पवल्ल्यामुक्तम् - 'वचोरससुपर्वद्रु-प्रादुर्भावसुराचलः । निगमागमवाक्पान - दीपोद्योतितमानसः ॥२१/२ ॥ उक्तञ्च धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्त्तकः । (छाया नानादेशविहारी च शीलालङ्कारविभूषितः । तपः शोषितगात्रश्च पात्रं गुरुगुणश्रियाम् ॥२१/३॥ - धर्मोपदेशदाता च निश्चयव्यवहारवित् । एवमादिगुणोपेतो गुरुः सेव्य उपासकैः ॥२१ / ४ ॥ ॥ त्रिभिर्विशेषकम् ॥ धर्मदाता गुरुर्थ्येयः स्तोतव्यः सेव्य एव च । श्रमणोपासकैर्यस्माद्धर्मद्रुमघनो गुरुः ॥२१ / ५॥ सत्त्वेभ्यो धर्मशास्त्रार्थ - देशको गुरुरुच्यते ॥ २१/६॥ संवेगरङ्गशालायामुक्तम् अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥२१ / ७॥' (छाया गुरुछन्दआनन्दरुचयः, गुरुदृष्टिनिपातनियमितप्रचाराः । गुरुरुचितविनयवेषाः, कुलवधूसदृशा अतः शिष्याः ||४५५५॥ ) श्रीहरिभद्रसूरिसूत्रित - पञ्चवस्तुके स्वोपज्ञतद्वृत्तौ चोक्तम् - 'गुरुछंदाऽऽणंदरुई, गुरुदिट्ठिनिवायनियमियपयारा । गुरुरुइयविणयवेसा, कुलवहुसरिसा अओ सीसा ॥ ४५५५ ॥ ' हम्म् 'गुरुपरिओसगएणं गुरुभत्तीए तहेव विणणं । इच्छित्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८ ॥ गुरुपरितोषगतेन गुरुभक्त्या तथैव विनयेन । इष्टसूत्रार्थानां क्षिप्रं पारं समुपयान्ति ॥१००८|)
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy