________________
२८
गुरुवि विद्या गृहीता अपि बहूद्यमेन पुरुषाणाम् । जायते अनर्थहेतुः रथनूपुरप्रवरमल्ल इव ॥८४॥)
महोपाध्याय श्री इन्द्रहंसगणिविरचित-उपदेशकल्पवल्ल्यामुक्तम्
-
'वचोरससुपर्वद्रु-प्रादुर्भावसुराचलः । निगमागमवाक्पान - दीपोद्योतितमानसः ॥२१/२ ॥
उक्तञ्च धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्त्तकः ।
(छाया
नानादेशविहारी च शीलालङ्कारविभूषितः ।
तपः शोषितगात्रश्च पात्रं गुरुगुणश्रियाम् ॥२१/३॥
-
धर्मोपदेशदाता च निश्चयव्यवहारवित् । एवमादिगुणोपेतो गुरुः सेव्य उपासकैः ॥२१ / ४ ॥ ॥ त्रिभिर्विशेषकम् ॥ धर्मदाता गुरुर्थ्येयः स्तोतव्यः सेव्य एव च । श्रमणोपासकैर्यस्माद्धर्मद्रुमघनो गुरुः ॥२१ / ५॥
सत्त्वेभ्यो धर्मशास्त्रार्थ - देशको गुरुरुच्यते ॥ २१/६॥
संवेगरङ्गशालायामुक्तम्
अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥२१ / ७॥'
(छाया गुरुछन्दआनन्दरुचयः, गुरुदृष्टिनिपातनियमितप्रचाराः । गुरुरुचितविनयवेषाः, कुलवधूसदृशा अतः शिष्याः ||४५५५॥ ) श्रीहरिभद्रसूरिसूत्रित - पञ्चवस्तुके स्वोपज्ञतद्वृत्तौ चोक्तम् -
'गुरुछंदाऽऽणंदरुई, गुरुदिट्ठिनिवायनियमियपयारा । गुरुरुइयविणयवेसा, कुलवहुसरिसा अओ सीसा ॥ ४५५५ ॥ '
हम्म्
'गुरुपरिओसगएणं गुरुभत्तीए तहेव विणणं । इच्छित्तत्थाणं खिप्पं पारं समुवयंति ॥ १००८ ॥ गुरुपरितोषगतेन गुरुभक्त्या तथैव विनयेन ।
इष्टसूत्रार्थानां क्षिप्रं पारं समुपयान्ति ॥१००८|)