________________
३८८
अष्टविधा वादिगुणाः इहलोए अवियडते, सढो त्ति संभावणा अकित्ती य । परलोए पुण माइ-त्तणेण अंतो असारस्स ॥४६८८॥ इहभवकयभावविहण-कट्टकिरिया वि कुगइहेउ त्ति । सो च्चिय वुच्चइ सूरी, अवायदंसी त्ति नामेण ॥४६८९॥ आयसपत्तनिहित्तं जलं व, आलोइया अईयारा ।
न परिस्सवंति जत्तो, अपरिस्सावि तयं बिंति ॥४७०६॥' (छाया- आचारवानाधारवान्, व्यवहारोऽपव्रीडकः प्रकुर्वी च ।
निर्यापक अपायदर्शी, अपरिश्रावी च बोद्धव्यः ॥४६३५।। आचारं पञ्चविधं, चरति चारयति यो निरतिचारम् । उपदर्शयति च यथोक्तं, एष आचारवान् नाम ॥४६३६॥ चतुर्दशदशनवपूर्वी, महामतिः सागर इव गम्भीरः । कल्पव्यवहारधारः, भण्यते आधारवान् नाम ॥४६३९।। पञ्चविधं व्यवहार, यो जानाति तत्त्वतः सविस्तारम् । बहुशश्च दृष्टप्रस्थापकश्च व्यवहारवान् नाम ॥४६५७॥
ओजस्वी तेजस्वी, वचस्वी प्रथितकीर्तिः आचार्यः । सिंहोपमश्च भणितः, जिनैः अपव्रीडको नाम ॥४६६४॥ इह प्रज्ञाप्यमानः, सम्यगपि खलु तीव्रगौरवैः । कोपि निजकान् दोषान्, सम्यग्नाऽऽलोचयति क्षपकः ॥४६६६॥ ततः अपव्रीडयितव्यः, गुरुणा अपव्रीडकेन सः अथवा । यथा उदरस्थं मांसं, वमति सिंही शृगाल्याः ॥४६६७।। तथा परुषगीर्भिः अनुद्यतस्य, क्षपकस्य निष्काशयति दोषान् । आचार्यः तत् कट्वौषधमिव पथ्यं भवति तस्य ॥४६६८।। आत्मपरिश्रममगणयित्वा, वर्तते क्षपकस्य नित्यं प्रतिचरणे । यः आचार्यः सः खलु, इह भवति प्रकुर्वकः नाम ॥४६७४।।