________________
अष्टविधा वादिगुणाः
३८७
वादिन आचार्यस्य गुणा आचारवदादय इति वादिगुणाः । तेऽष्टविधाः । तद्यथा १ आचारवान्, २ अवधारणावान्, ३ व्यवहारवान्, ४ अपव्रीडकः, ५ कारकः, ६ निर्यापकः, ७ अपायदर्शी ८ अपरिस्रावी च । यदुक्तं संवेगरङ्गशालायाम् -
'आयारवमाऽऽहारखं, ववहारोवीलए पकुव्वी य ।
निज्जव अवायदंसी, अपरिस्सावी य बोधव्व ॥ ४६३५ ॥
आयारं पंचविहं, चरइ चरावेइ जो निरइयारं । उवदंसइ य जहुत्तं, एसो आयारवं नाम ॥ ४६३६॥ चोद्दसदसनवपुव्वी, महामई सायरोव्व गंभीरो । कप्पववहारधारो, भन्नइ आहारवं नाम ॥ ४६३९॥ पंचविहं ववहारं, जो जाणइ तत्तओ सवित्थारं । बहुसो यदिट्ठपट्ठा - वओ य ववहारखं नाम ||४६५७॥ ओयंसी तेयंसी, वच्छंसी पहियकित्ती आयरिओ । सीहोमो य भणिओ, जिणेहिं ओवीलओ नाम ॥४६६४॥ इह पण्णविज्जमाणो, सम्मं पि हु तिव्वगारवाईहिं । कोइ यिए दोसे, सम्मं नाऽऽलोयए खवगो ॥ ४६६६ ॥
तो ओवीलेयव्वो, गुरुणा ओवीलएण सो अहवा । जह उयरत्थं मंसं, वमयइ सीही सियालीए ॥४६६७॥ तह फरुसगिरार्हि अणुज्जयस्स, खवगस्स नीहरइ दोसे । आयरिओ तं कडुओसहं व, पत्थं भवइ तस्स ॥४६६८ ॥ अप्पपरिस्सममगणिय, वट्टइ खवगस्स निच्चपडियरणे । जो आरओ सो खलु, इह होइ पकुव्वओ नाम ॥४६७४॥ निद्धं महुरं हिययंगमंच, आहरणहेउजुत्तं च । कहइ कहं निव्ववओ, समाहिकरणाय खवगस्स ॥४६८१ ॥ को वि विवेयवियलो, जइ नाऽऽलोएइ सम्ममुवउत्तो ।
तं जो अवायदंसण-पुरस्सरं सासए एवं ॥४६८७॥
-