SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् वृत्तिः- 'गुरुआणाइ' त्ति । गुर्वाज्ञास्थितस्य च परिणतव्यवहारस्य सतो बाह्यानुष्ठानेन विहितावश्यकादिक्रियायोगरूपेण शुद्धचित्तस्य ज्ञानयोगप्रतिबन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावपरिणतौ प्रकटीभूतायां अध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लसति ॥९५॥' महोपाध्यायश्रीयशोविजयविरचित-गुरुतत्त्वविनिश्चये स्वोपज्ञतवृत्तौ चोक्तम् - 'गुरुतत्त्वे विनिश्चेतव्ये गुरोरेव माहात्म्यमुपदर्शयति 'गुरुआणाए' इत्यादि - गुरुआणाए मुक्खो, गुरुप्पसाया उ अट्ठसिद्धीओ। गुरुभत्तीए विज्जा-साफल्लं होइ णियमेणं ॥१/२॥ (छाया - गुर्वाज्ञया मोक्षः, गुरुप्रसादात्तु अष्टसिद्धयः । गुरुभक्त्या विद्या-साफल्यं भवति नियमेन ॥१/२॥) वृत्तिः- गुर्वाज्ञया शुद्धसामाचारीलक्षणया मोक्षः सकलकर्मक्षयलक्षणः स्यात् । गुरुप्रसादाच्च अष्टसिद्धयः अणिमादिलक्षणाः प्रादुर्भवेयुः । गुरुभक्त्या च विद्यानां साफल्यं कार्यसिद्धिलक्षणं नियमेन भवति ॥१/२॥ सरणं भव्वजिआणं, संसाराडविमहाकडिल्लम्मि । मुत्तूण गुरुं अन्नो, णत्थि ण होही णवि य हुत्था ॥१/३॥ (छाया - शरणं भव्यजीवानां संसाराटवीमहागहने । मुक्त्वा गुरुं अन्यः, नास्ति न भविष्यति नापि चाभवत् ॥१/३॥) वृत्तिः- 'सरणं'ति । भव्यानां-मार्गानुसारिणां जीवानां गुरुं मार्गोपदेशकं मुक्त्वा संसाराटवीमहागहनेऽन्यः कश्चिन्न शरणमस्ति न भविष्यति नापि चाभवत्, कालत्रयेऽपि गुरुरेवात्र शरणमिति भावः ॥१/३॥ जह कारुणिओ विज्जो, देह समाहि जणाण जरिआणं । तह भवजरगहिआणं, धम्मसमाहिं गुरू देइ ॥१/४॥ (छाया - यथा कारुणिको वैद्यः, ददाति समाधि जनानां ज्वरितानाम् । तथा भवज्वरगृहीतानां, धर्मसमाधि गुरुः ददाति ॥१/४॥) वृत्तिः- 'जह'त्ति । यथा कारुणिकः निरुपधिपरदुःखप्रजिहीर्षावान् वैद्यः ज्वरितानां
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy