SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३७२ अष्टविधानि मदस्थानानि सप्तधातुमये देहे, चयापचयधर्मिणि । जरारुजाभिभाव्यस्य, को रूपस्य मदं वहेत् ? ॥११॥ बलवन्तोऽपि जरसि, मृत्यौ कर्मफलान्तरे। अबलाश्चेत् ततो हन्त !, तेषां बलमदो मुधा ॥१०॥ श्रीमद्गणधरेन्द्राणां, श्रुत्वा निर्माणधारणे। कः श्रयेत श्रुतमदं, सकर्णहृदयो जनः ? ॥१६॥ नाभेयस्य तपोनिष्ठां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ? ॥१३॥ अन्तरायक्षयादेव, लाभो भवति नान्यथा । ततश्च वस्तुतत्त्वज्ञो, न लाभमदमुद्हेत् ॥३॥ गुणोज्ज्वलादपि भ्रश्येद्, दोषवन्तमपि श्रयेत् । कुशीलस्त्रीवदैश्वर्यं, न मदाय विवेकिनाम् ॥८॥' - ४/१३ श्लोकवृत्तिः गुरुरष्टौ मदस्थानानि परिहरति । इति षट्त्रिंशद्गुणगणसमृद्धिमान् गुरुः सर्वत्र जयं प्राप्नोतु ॥६॥ इति पञ्चमी षट्विशिका समाप्ता । ___ अलसा होउ अकज्जे, पाणिवहे पंगुला सया होउ। परतत्तिसु अ बहिरा, जच्चंधा परकलत्तेसु ॥ અકાર્ય કરવામાં આળસુ થવું, જીવહિંસા કરવામાં હંમેશા પાંગળા થવું, બીજાની નિંદા સાંભળવામાં બહેરા થવું, પરસ્ત્રીઓને જોવામાં જન્માંધ થવું. न हसंति परं न थुणंति, अप्पयं पियसयाइं जपंति । एसो सुअणसहावो, नमो नमो ताण पुरिसाणं ॥ બીજાની હાંસી નથી કરતા, પોતાની સ્તુતિ નથી કરતા, સેંકડો પ્રિયવચનો બોલે છે - આ સજ્જનનો સ્વભાવ છે. તે પુરુષોને નમસ્કાર થાઓ, નમસ્કાર થાઓ.
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy