________________
३७०
सप्तविधं सुखम्
गुरुगुणषट्त्रिंशत्षट्त्रिशिकास्वोपज्ञवृत्तौ एतेषां सप्तानां सुखानां वर्णनमेवं कृतम् -
'तं नत्थि सुहं चक्की - ण नेव इंदाण नमिरअमराणं । जं निज्जियमयणाणं, मुणीण संतोसनिरयाणं ॥२॥ तरलतरतुरअतुल्ला - णि जेहिँ करणाणि पंचवि जिणित्ता । सवसीकयाई ते च्चिय, जयंमि सुहिणो पुरिससीहा ॥३॥ सरयससिसरिससुअना-णवारिधाराहिं धोवियं जेहिं । सुपसन्नं निययमणं, विहियं ते सुक्खमणुपत्ता ॥४॥ सव्वेसिं जीवाणं, दयावरा जे हवंति नरवसहा । करकमलतले तेसिं, भमरिव्व सिरी समल्लियइ ॥ ५ ॥
परदुक्खुप्पायगवय-णभणणविरयाण पुरिसरयणाणं । इहलोए परलोए, कल्लाणपरंपरा परमा ॥६॥ सीलकवयं न भिन्नं, जेसिं तिक्खेहिं कामबाणेहिं । कप्पूरतारकित्तीइ, तेहिं भरियं धरावलयं ॥७॥
दुस्सीललोयसंस-ग्गचायबद्धायराण जीवाणं । गुणवल्ली उल्लासं, लहेइ सुविवेयफलजालं ॥८॥
याइँ ताइँ सत्त य, सुहाइँ जाई जए पसिद्धाई । एहिं जो य सुहिओ, सुच्चिय परमत्थओ सुहिओ ॥ ९ ॥ (छाया - तत् नास्ति सुखं चक्रिणां, नैव इन्द्राणां नम्रामराणाम् । यत् निर्जितमदनानां, मुनीनां सन्तोषनिरतानाम् ॥२॥ तरलतरतुरगतुल्यानि, यैः करणानि पञ्चापि जित्वा । स्ववशीकृतानि ते एव, जगति सुखिनः पुरुषसिंहाः ॥३॥
शरच्छशिसदृश श्रुतज्ञान - वारिधाराभिः धौतं यैः । सुप्रसन्नं निजकमनः, विहितं ते सौख्यमनुप्राप्ताः ॥४॥ सर्वेषां जीवानां, दयापराः ये भवन्ति नरवृषभाः । करकमलतले तेषां भ्रमरीव श्रीः समालीयते ॥५॥