________________
सप्तविधं भयम्
४ तथा अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं, तथा धनधान्यादिहीनोऽहं दुष्काले कथं जीविष्यामीति दुष्कालपतनाद्याकर्णनाद्भयमाजीविकाभयं ६ नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयं, ७ अकार्यकरणोन्मुखस्य विवेचनायां जनापवादमुत्प्रेक्ष्य भयमश्लोकभयमिति, इमानि सप्त भयस्थानानि सिद्धान्ते भणितानि ॥ १३२०॥'
गुरुः सप्तभयैर्विमुक्तो भवति ।
पिण्डस्य भोजनस्य एषणा ग्रहणरितिरिति पिण्डैषणा । सा सप्तविधा । तद्यथा १ असंसृष्टा, २ संसृष्टा, ३ उद्धृता, ४ अल्पलेपा, ५ अवगृहीता, ६ प्रगृहीता ७ उज्झितधर्मा च । पानस्य जलस्य एषणा ग्रहणरितिरिति पानैषणा । साऽपि पिण्डैषणावत्सप्तविधा । यदवाचि प्रवचनसारोद्धारे तद्वृत्तौ च
-
'इदानीं 'पिंडे पाणे य एसणासत्तगं'ति षण्णवतं द्वारमाह
-
संसट्ट १ मसंसट्टा २ उद्धड ३ तह अप्पलेविया ४ चेव । उगहिया ५ पग्गहिया ६ उज्झियधम्मा ७ य सत्तमिया ॥ ७३९॥
मि य संसट्टा हत्थमत्तएहिं इमा पढम भिक्खा १ । तव्विवरीया बीया भिक्खा गिण्हंतयस्स भवे २ ॥ ७४० ॥
नियजोएणं भोयणजायं उद्धरियमुद्धडा भिक्खा ३ । सा अप्पलेविया जा निल्लेवा वल्लचणगाई ४ ॥७४१ ॥ भोयणकाले निहिया सरावपमुहेसु होइ उग्गहिया ५ । पग्गहिया जं दाउं भुत्तुं व करेण असणाई ६ ॥७४२॥
भोयणजायं जं. छड्डणारिहं नेहयंति दुपयाई । अद्धच्चत्तं वा सा उज्झियधम्मा भवे भिक्खा ७ ॥ ७४३ ॥
पाणेसणावि एवं नवरि चउत्थीऍ होइ नाणत्तं । सोवीरायामाइं जमलेवाडत्ति समयुत्ती ॥७४४॥
(छाया - संसृष्टा १ असंसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव । अगृहीता ५ प्रगृहीता ६ उज्झितधर्मा ७ च सप्तमिका ॥७३९ ॥
३६७
५