________________
गुरोर्माहात्म्यम्
एवं पि हुमा जंप, गुरुणो दीसंति तारिसा नेव । जे मज्झत्था होउं, जहट्ठियवत्थं वियारंति ॥२४॥
समयानुसारिणो जे गुरुणो, ते गोयमं व सेवेज्जा । मा चिंतह कुवियप्पं, जइ इच्छह साहिउं मोक्खं ॥ २५ ॥ वक्कजडा अह सीसा, के वि हु चिंतंति किं पि अघडतं । तह वि हु नियकम्माणं, दोसं देज्जा न हु गुरूणं ॥ २६ ॥ चक्कित्तं इंदत्तं, गणहरअरहंतपमुहचारुपयं । मणवंछियमवरं पि हु, जायइ गुरुभत्तिजुत्ताणं ॥२७॥ आराहणाओ गुरुणो, अवरं न हु किं पि अत्थि इह अमियं । तस्स य विराहणाओ, बीयं हालाहलं नत्थि ॥ २८ ॥
एवं पि हु सोऊणं, गुरुभत्ती नेव निम्मला जस्स । भवियव्वया पमाणं, किं भणिमो तस्स पुण अन्नं ? ॥ २९ ॥ परलोयलालसेणं, किं वा इहलोयमत्तसरणेणं । हियएण अहव रोहा, जह तह वा इत्थ सीसेणं ॥३१॥ जेण न अप्पा ठविओ, नियगुरुमणपंकयम्मि भमरो व्व । किं तस्स जीविएणं, जम्मेणं अहव दिक्खाए ? ॥ ३२ ॥ जुत्ताजुत्तवियारो, गुरुआणाए न जुज्जए काउं । दवाओ मंगलं पुण, जइ हुज्जा तं पि कल्लाणं ॥ ३३ ॥ '
( छाया - गुरवो ज्ञानादियुताः, महनीयाः सकलभुवनमध्ये ।
किं पुनः निजकशिष्याणां, आसन्नोपकारहेतुभिः ॥२॥ गुरुकगुणैः शिष्यः, अधिकः गुरोः भवेत् यदि कथमपि । तथापि खलु आज्ञा शीर्षे, शिष्यैः तस्य धर्त्तव्या ॥३॥ यदि करोति उग्रदण्डं, रुष्यति लघुकेऽपि विनयभङ्गे । चोदयति परुषगिरा, ताडयति दण्डेण यदि कथमपि ॥४॥
अल्पश्रुतोऽपि सुखैषी, भवति मनाक् प्रमादशीलोऽपि । तथापि खलु स शिष्यैः पूज्यते देवतेव गुरुः ॥५॥
१७