________________
३१६
षड्विधा वचनदोषाः शुद्रपरिभववचनम् । भोजननिमित्तं गृहे गृहे द्रमति गच्छतीति द्रमको रङ्कः । दुर्भगः अनिष्टः । एतानि अपि अनिष्टवचनानि न भाषेत प्रज्ञावान् ॥७/१४॥)
कर्कशवचनं न वदितव्यम् । यदुच्यते श्रीदशवैकालिकसूत्रे श्रीतिलकाचार्यविहिततद्वृत्तौ च -
'तहेव फरुसा भासा, गुरुभूओवघाइणी।
सच्चा वि सा न वत्तव्वा, जओ पावस्स आगमो ॥७/११॥ (छाया- तथैव परुषा भाषा, गुरुभूतोपघातिनी ।
सत्याऽपि सा न वक्तव्या, यतः पापस्य आगमः ॥७/११॥) वृत्तिः - तथैव कस्यचित् पूर्वं दासस्य सतः कुत्रापि गतस्य, गुरुभूतस्य - प्रधानीभूतस्य, उपघातिनी - छायापातकरी त्वं दासोऽभूदित्येवंरूपा 'फरुसा भासा' सत्यापि न वक्तव्या, यतः तस्यासमाधानेन स्वस्य पापस्यागमः स्यात् ॥७/११॥' नात्रकोद्घट्टनवचनं न भाषणीयम् । यदवोचत् श्रीदशवैकालिकसूत्रे तद्वृत्तौ च -
'अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति अ। पिउस्सिए भायणिज्जत्ति, धूए नत्तुणिअत्ति अ॥७/१५॥ हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि।
होले गोले वसुलित्ति, इत्थिअं नेवमालवे ॥७/१६॥ (छाया- आर्यिके प्रायिके वापि अम्ब मातृष्वस इति च ।
पितृष्वसः भागिनेयीति, दुहितः ननीति च ॥७/१५॥ हले हले इति अन्य इति, भट्ट स्वामिनि गोमिनि ।
होले गोले वसुले इति, स्त्रियं नैवमालपेत् ॥७/१६॥) वृत्तिः- 'अज्जिए' त्ति सूत्रं, आर्यिके प्रायिके वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नवीति च । एतान्यामन्त्रणवचनानि वर्त्तन्ते, तत्र मातुः पितुर्वा माताऽऽयिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः ॥७/१५॥ __ किञ्च-'हले हले 'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि, तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादि