________________
गुरोर्माहात्म्यम्
एअम्मि परिच्चत्ते आणा खलु भगवओ परिच्चत्ता।
तीए य परिच्चाए दुण्ह वि लोगाण चाओ त्ति ॥१४४॥' (छाया - गुणरक्तस्य च मुनेः गुर्वाज्ञाराधनं भवेन्नियमात् ।
बहुगुणरत्ननिधानात् ततो नाधिको यतः कोऽपि ॥१३६॥ त्रयाणां दुष्प्रतिकारं मातापित्रोस्तथैव भर्तुः । धर्माचार्यस्य पुनः भणितं गुरोः विशेषयित्वा ॥१३७॥ गुर्वाज्ञायास्त्यागे जिनवराज्ञा न भवति नियमेन । स्वच्छन्दविहाराणां हरिभद्रेण यतो भणितम् ॥१४३॥ एतस्मिन् परित्यक्ते आज्ञा खलु भगवतः परित्यक्ता ।
तस्याश्च परित्यागे द्वयोरपि लोकयोस्त्याग इति ॥१४४॥) श्रीरत्नसिंहसूरिविरचित-धर्माचार्यबहुमानकुलके उक्तम्
'गुरुणो नाणाइजुया, महणिज्जा सयलभुवणमज्झम्मि । किं पुण निययसीसाणं, आसन्नुवयारहेऊहिं ? ॥२॥ गरुयगुणेहिं सीसो, अहिओ गुरुणो हविज्ज जइ कह वि। तह वि हुआणा सीसे, सीसेहिं तस्स धरियव्वा ॥३॥ जइ कुणइ उग्गदंडं, रूसइ लहुए वि विणयभंगम्मि । चोयइ फरुसगिराए, ताड दंडेण जइ कह वि ॥४॥ अप्पसुए वि सुहेसी, हवइ मणागं पमायसीलो वि । तह वि हु सो सीसेहि, पूइज्जइ देवयं व गुरू ॥५॥ सो च्चिय सीसो सीसो, जो नाउं इंगियं गुरुजणस्स । वट्टइ कज्जम्मि सया, सेसो भिच्चो वयणकारी ॥६॥ जस्स गुरुम्मि न भत्ती, निवसइ हिययम्मि वज्जरेह व्व । किं तस्स जीविएणं? विडंबणामेत्तरूवेणं ॥७॥ पच्चक्खमह परोक्खं, अवन्नवायं गुरूण जो कुज्जा। जम्मंतरे वि दुलहं, जिणिंदवयणं पुणो तस्स ॥८॥