SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ षड्विधाः कायाः २९१ बीजेषु प्रसारितशाल्यादिषु हरितेषु वा दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यम् अत्रोदकम् - अनन्तवनस्पतिविशेषः, यथोक्तम् - 'उदए अवए पणए' इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः-सर्पच्छत्रादिः पनकःउल्लिवनस्पतिरिति सूत्रार्थः ॥८/११॥ ___ उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह - 'तस'त्ति सूत्रं, त्रसप्राणिनो द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह-वाचा अथवा कर्मणा कायेन, मनसस्तदन्तर्गतत्वादग्रहणम्, अपि च - उपरतः सर्वभूतेषु निक्षिप्तदण्ड: सन् पश्येद्विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वेदायेति सूत्रार्थः ॥८/१२॥' एवं षट्त्रिंशद्गुणगणसमलङ्कृतो गुरुर्जगति परमं प्रकर्षं प्राप्नोतु ॥४॥ इति तृतीया षट्त्रिशिका समाप्ता । |+ दयासमो न य धम्मो, अन्नसमं नत्थि उत्तम दाणं । सच्चसमा न य कित्ती, सीलसमो नत्थि सिंगारो ॥ દયા સમાન ધર્મ નથી, અન્ન સમાન ઉત્તમ દાન નથી, સત્ય સમાન કીર્તિ નથી, શીલ સમાન શૃંગાર નથી. पंथसमा नत्थि जरा, दरिहसमो अ पराभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥ માર્ગ (મુસાફરી) સમાન ઘડપણ નથી, દરિદ્રતા સમાન પરાભવ નથી, મરણ સમાન ભય નથી, ભૂખ સમાન વેદના નથી. कालो १ सहाव २ नियई ३ पुवकयं ४ पुरिस ५ कारणे पंच । समवाए सम्मत्तं एगत्तं होइ मिच्छत्तं ॥ ___ (१) 01 (२) स्वभाव (3) नयla (४) पूर्व ४२८॥ भी मने (५) पुरुषार्थ - આ પાંચ કારણો છે. પાંચ કારણોનો સમવાય માનવામાં સમ્યક્ત છે, એકને માનવામાં મિથ્યાત્વ છે.
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy