SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८८ षड्विधाः कायाः पुढविं भित्तिं सिलं लेखें, नेव भिंदे न संलिहे। तिविहेण करणजोएणं, संजए सुसमाहिए ॥८/४॥ सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे। पमज्जित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं ॥८/५॥ सीओदगं न सेविज्जा, सिला वुटुं हिमाणि अ। उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥४/६॥ उदउल्लं अप्पणो कार्य, नेव पुंछे न संलिहे। समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥८/७॥ इंगालं अगणिं अच्चि, अलायं वा सजोइअं। न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥८/८॥ तालिअंटेण पत्तेण, साहाए विहुयणेण वा । न वीइज्जऽप्पणो कायं, बाहिरं वावि पुग्गलं ॥८/९॥ तणरुक्खं न छिदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मणसावि ण पत्थए ॥८/१०॥ गहणेसु न चिट्ठिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥८/११॥ तसे पाणे न हिसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज्ज विविहं जगं ॥८/१२॥ (छाया- पृथिव्युदकाग्निमारुताः, तृणवृक्षसबीजकाः । त्रसाश्च प्राणिनः जीवा इति, इति उक्तं महर्षिणा ॥८/२॥ तेषां अक्षणयोगेन नित्यं भवितव्यं स्यात् । मनसा कायेन वाक्येन एवं भवति संयतः ॥८/३॥ पृथिवीं भित्ति शिला लेष्टुं, नैव भिन्द्यात् न संलिखेत् । त्रिविधेन करणयोगेन, संयतः सुसमाहितः ॥८/४॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy