________________
पञ्चविधाः कुभावनाः
वृत्तिः - ज्ञानादीनि दूषयन् पारमार्थिकानि, तद्विपरीतं तु पारमार्थिकज्ञानविपरीतमेव उद्दिशति मार्गं धर्म्मसम्बन्धिनम् उन्मार्गदेशक एष एवम्भूतः भवत्यहित एव परमार्थेन स्वपरयोर्द्वयोरपीति गाथार्थः || १६५६ ॥
मार्गदूषकमाह -
२८६
णाणाइ तिविहमग्गं, दूसइ जो जे अ मग्गपडिवण्णे । अहो जाईए खलु, भण्णइ सो मग्गदूसोति ॥ १६५७॥ ॥ दारं ॥
(छाया - ज्ञानादिं त्रिविधमार्गं, दूषयति यः ये च मार्गप्रतिपन्नाः ।
अबुधः जात्या खलु, भण्यते स मार्गदूषक इति ॥१६५७॥ ॥ द्वारम् ॥)
वृत्तिः - ज्ञानादिं त्रिविधमार्गं पारमार्थिकं दूषयति यः कश्चित्, ये च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, अबुधः अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावे - वम्भूतः मार्गदूषकः पाप इति गाथार्थः || १६५७॥
मार्गविप्रतिपत्तिमाह
जो पुणतमेव मग्गं, दूसिउं पंडिओ सतक्काए ।
उम्मग्गं पडिवज्जइ, विप्पडिवन्ने स मग्गस्स ॥ १६५८ ॥ ॥ दारं ॥
(छाया - यः पुनस्तमेव मार्गं, दूषयित्वा अपण्डितः स्वतर्कया ।
उन्मार्गं प्रतिपद्यते, विप्रतिपन्नः स मार्गस्य || १६५८|| || द्वारम् ॥)
वृत्ति: - यः पुनस्तमेव मार्गं ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कया जातिरूपया देशे उन्मार्गं प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः || १६५८ ||
मोहमाह -
तह तह उवहयमइओ, मुज्झइ णाणचरणंतरालेसु । इड्डीओ अ बहुविहा, दट्टु जत्तो तओ मोहो ॥१६५९॥
(छाया- तथा तथा उपहतमतिकः, मुह्यति ज्ञानचरणान्तरालेषु । ऋद्धीश्च बहुविधा, दृष्ट्वा यतस्ततो मोहः || १६५९ ॥ )
वृत्ति: - तथा तथा चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यति असौ मोह इति गाथार्थः ॥१६५९॥