SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ पञ्चविधाः कुभावनाः (छाया- नित्यं व्युद्ग्रहशीलः, कृत्वा च नानुतप्यते पश्चात् । न च क्षान्तः प्रसीदति, अपराधिनोईयोरपि ॥१६५०॥ ॥ द्वारम् ॥ वृत्तिः - नित्यं व्युद्ग्रहशीलः सततं कलहस्वभावः, कृत्वा च कलहं नानुतप्यते पश्चादिति, न च क्षान्तः सन् अपराधिना प्रसीदति प्रसादं गच्छति अपराधिनोईयोरपिस्वपक्षपरपक्षगतयोः कषायोदयादेवेत्येषोऽनुबद्धविग्रह इति माथार्थः ॥१६५०॥ संसक्ततपसमाह - आहारउवहिसिज्जासु जस्स भावो उ निच्चसंसत्तो। भावोवहओ कुणइ अ, तवोवहाणं तयट्ठाए ॥१६५१॥ (छाया- आहारोपधिशय्यासु यस्य भावस्तु नित्यसंसक्तः । भावोपहतः करोति च, तपउपधानं तदर्थम् ॥१६५१॥) वृत्तिः - आहारोपधिशय्यासु-ओदनादिरूपासु यस्य भावस्तु-आशयः नित्यसंसक्तः सदा प्रतिबद्धः भावोपहतः स एवम्भूतः करोति च तपउपधानम्-अनशनादि तदर्थम् आहाराद्यर्थं यः संसक्ततपा यतिरिति गाथार्थः ॥१६५१॥ निमित्तादेशनमाह - तिविहं हवइ निमित्तं, एक्किक्कं छव्विहं तु विण्णेअं। अभिमाणाभिनिवेसा, वागरिअं आसुरं कुणइ ॥१६५२॥ ॥ दारं ॥ (छाया- त्रिविधं भवति निमित्तं, एकैकं षड्विधं तु विज्ञेयम् । अभिमानाभिनिवेशात्, व्याकृतं आसुरीं करोति ॥१६५२॥ ॥ द्वारम् ॥) वृत्तिः- त्रिविधं भवति निमित्तं कालभेदेन, एकैकं षड्विधं-लाभालाभसुखदुःखजीवितमरणविषयभेदेन तत् तु भवति विज्ञेयम्, एतच्च अभिमानाभिनिवेशादिति अभिमानतीव्रतया व्याकृतं सदासुरीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः ॥१६५२॥ निष्कृपमाह - चंकमणाई सत्तो, सुणिक्किवो थावराइसत्तेसुं । काउं व णाणुतप्पइ, एरिसओ णिक्किवो होइ ॥१६५३॥ ॥ दारं ॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy