SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ गुरोर्माहात्म्यम् गुरु: पोतो दुस्तरेऽब्धौ तारकः स्याद् गुणान्वितः । साक्षात् पारगतः श्वेत-पटरीतिं समुन्नयन् ॥२०॥ ११ स्यादक्षरपदप्राप्ति-द्वेधापि गुरुयोगतः । गुरुरूपेण भूभागे, प्रत्यक्षः परमेश्वरः ॥२१॥' उपाध्यायश्रीविनयसागरविरचित हिङ्गलप्रकरणेऽप्युक्तम्' अयोमयोऽपि यो मर्त्यः, सुवर्णमुकुटोपमः । कृतो यद्गुरुणा नालं, तस्योपकारपूर्तये ॥ १७३॥ गुरुः प्रवहणं सम्यक्, संसारार्णवतारणे । यथा केशीकुमारोऽभूत्, प्रदेशीनृपतारकः ॥१७४॥ हर्म्यज्योतिर्निशाज्योति - रहज्र्ज्योतिस्ततोऽधिकः । गुरुज्योतिश्च येनाहं, तेजःपुञ्जमयः कृतः ॥ १७५॥ हर्म्यावलम्बनं स्तम्भो, दण्डो वृद्धावलम्बनम् । देहावलम्बनं भोज्यं, भव्यावलम्बनं गुरुः ॥१७६॥' महोपाध्याय श्रीयशोविजयविरचित-मार्गपरिशुद्धावप्युक्तम्'गुरुपरतन्त्रस्यातो, माषतुषादेः पुमर्थसंसिद्धिः । स्फटिक इव पुष्परूपं, तत्र प्रतिफलति गुरुबोधः ॥ ११२ ॥ इभ्यो नृपमिव शिष्यः, सेवेत गुरुं ततो विनयवृद्धया । सद्दर्शनानुरागाद-पि शुद्धिर्गौतमस्येव ॥११३॥ गुरुसेवाऽभ्यासवतां, शुभानुबन्धो भवे परत्रापि । तत्परिवारो गच्छस्तद्वासे निर्जरा विपुला ॥ १९४॥' श्रीहरिभद्रसूरिसन्दृब्ध - षोडशकप्रकरणे महोपाध्याय श्रीयशोविजयविरचिततद्वत्तौ चोक्तम् 'गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति ॥२/१०॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy