________________
एकविधः संवेगः
+
सारोऽपि च एष एव, दीर्घकालमपि चीर्णचरणस्य । यस्मात् तदेव काण्डं, यत् विध्यति लक्ष्यमध्येऽपि ॥५०॥
+
सुचिरमपि तपः तप्तं, चीर्णं चरणं श्रुतमपि बहु पठितम् । यदि न खलु संवेगरसः, ततः तत् तुषखण्डनं सर्वम् ॥५१॥ तथा संवेगरसो यदि क्षणमपि न समुच्छलेत् दिवसान्तः । ततो विफलेन किमनेन, बाह्यानुष्ठानकष्टेन ॥५२॥
पक्षान्तः मासान्तः, षण्मासान्तः वा वत्सरान्तः वा ।
यस्य न स भवेत् तं जानीहि, दूरभव्यं अभव्यं वा ॥५३॥
संवेग एकविधः ।
गुरुः सम्यक्त्व - चारित्र - व्रत-व्यवहार-आचार समिति - स्वाध्याय - संवेगेषु मग्नो
भवति ।
इत्थं षट्त्रिंशद्गुणसमृद्धो गुरुर्विजयताम् ॥३॥
इति द्वितीया षट्त्रिशिका समाप्ता ।
अक्खाण रसणी कम्माण, मोहणी तह वयाण बंभवयं । गुत्तीण य मणगुत्ती चउरो दुक्खेहि जिप्पंति ॥
२३७
ઇન્દ્રિયોમાં રસનેન્દ્રિય, કર્મોમાં મોહનીય કર્મ, વ્રતોમાં બ્રહ્મચર્ય વ્રત અને ગુપ્તિઓમાં મનગુપ્તિ - આ ચારે દુઃખેથી જીતાય છે.
मुत्तिसमं नत्थि सुहं, नरयसमाणं दुहं महं नत्थि । बंभसमं नत्थि वयं, सज्झायसमो तवो नत्थि ॥
મુક્તિ સમાન સુખ નથી, નરક સમાન મોટુ દુ:ખ નથી, બ્રહ્મચર્ય સમાન વ્રત નથી અને સ્વાધ્યાય સમાન તપ નથી.