________________
२३०
स्वाध्यायस्य विधिः "मगहाजणवयमझे रायगिहे पुरवरम्मि रमणिज्जे । समवसरणम्मि ए सुरेहि सिरि-वीरनाहस्स ॥१॥ अमरनरतिरियसंगमसोहिल्ले तम्मि सेणिओ राया । अभयकुमाराइजुओ समागओ वंदणनिमित्तं ॥२॥ धम्मं सोऊण विणिग्गयाए परिसाए खेयरो एक्को । गयणंपि किंपि गंतुं पुणो २ पडइ धरणीए ॥३॥ तो सेणिओ जिणिदं पुच्छइ किं एस उप्पयनिवाए । विहुरियपक्खो पक्खिव्व खेयरो कुणइ ? जयनाह ! ॥४॥ अह भणइ जिणवरिंदो अक्खरमिक्कं इमस्स पम्हसियं । नहगामिणी' तेणं गंतु इमो न क्खमो खयरो ॥५॥ अभयकुमारो सोऊण भासियं तं जिणस्स तो खिप्पं । गंतूण भणइ खयरं भो तुह विज्जाए पम्हटुं ॥६॥ लहिऊण अक्खरमहं कहेमि जइ देसि मह इमं विज्जं । पडिवन्ने खयरेणं पयाणुसारित्तलद्धीए ॥७॥ अभयकुमारो तं लहइ अक्खरं तो इमस्स दाऊण ।
विज्जं तुट्ठो खयरो उप्पइओ गयणमग्गम्मि ॥८॥" (छाया- मगधजनपदमध्ये राजगृहे पुरवरे रमणीये ।
समवसरणे रचिते सुरैः श्रीवीरनाथस्य ॥१॥ अमरनरतिर्यक्सङ्गमशोभावति तस्मिन् श्रेणिको राजा । अभयकुमारादियुतः समागतो वन्दननिमित्तम् ॥२॥ धर्मं श्रुत्वा विनिर्गतायां पर्षदि खेचरः एकः । गगनमपि किमपि गत्वा पुनः २ पतति धरण्याम् ॥३॥ ततः श्रेणिको जिनेन्द्रं पृच्छति, किं एष उत्पातनिपातान् । विधुरितपक्षः पक्षीव खेचरः करोति ? जगन्नाथ ! ॥४॥ अथ भणति जिनवरेन्द्रः अक्षरमेकं अस्य विस्मृतम् । नभोगामिन्या तेन गन्तुमयं न क्षमः खेचरः ॥५॥