SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पञ्चविधः स्वाध्यायः तत्सुविविक्तेऽपि स्वयमसुविवेचिते चक्षुषा रजोहरणेन च परिष्ठापयन्न तत्समित इति ज्ञापनार्थम् ॥३००॥' आ-मर्यादया सिद्धान्तोक्तन्यायेन अध्ययनं - पठनं आध्यायः, सुष्ठु - शोभन आध्यायः स्वाध्यायः । स पञ्चविधः । तद्यथा १ वाचना, २ पृच्छना, ३ परावर्त्तनम्, ४ अनुप्रेक्षा ५ धर्मकथा च । उक्तञ्च तत्त्वार्थाधिगमसूत्रे तद्भाष्ये च श्रीउमास्वाति वाचकवर्यैः २२८ - 'वाचना- प्रच्छना - ऽनुप्रेक्षा -ऽऽम्नाय - धर्मोपदेशाः ॥९ / २५ ॥ भाष्यम् - स्वाध्यायः पञ्चविधः । तद्यथा वाचना, प्रच्छनं, अनुप्रेक्षा, आम्नायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्त्तनं गुणनं, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ॥९/२५॥' स्वाध्यायस्य विधिरित्थं ज्ञेयः - 'पल्हट्ठियमवट्टंभं, तहा पायप्पसारणं । वज्जिज्जा विगहं हासं, अहिज्जंतो सया सुयं ॥' (छाया - पर्यस्तिकामवष्टम्भं, तथा पादप्रसारणम् । विवर्जयेत् विकथां हासं, अधीयानः सदा श्रुतम् ॥) उत्तराध्ययनसूत्रवृत्त्योरुक्तम् - 'आसणगओ ण पुच्छिज्जा, णेव सिज्जागओ कया । आम्मुकुडुओ संतो, पुच्छिज्जा पंजलीउड ॥१/२२॥ - (छाया - आसनगतो न पृच्छेत्, नैव शय्यागतः कदा । आगम्य उत्कुटुकः सन्, पृच्छेत् प्राञ्जलिपुटः ॥ १/२२॥) वृत्तिः आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः बहुश्रुतेनापि संशये सति प्रष्टव्यं पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह - ' आगम्मे 'त्यादि आगम्य गुरुपार्श्वमेत्य उत्कुटुको -
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy