________________
२२६
पञ्चविधा समितिः वृत्तिः - 'बायाल०' गाहा, द्विचत्वारिंशदेष्यते अन्विष्यते पिण्डो यकाभिस्ता एषणा आधाकर्मादिकदोषाः सामान्यव्युत्पत्त्या गृह्यन्ते । तत्रोद्गमदोषाः षोडश ते चामी -
'आहाकम्मुद्देसिय-पूइयकम्मे य मीसजाए य । ठवणा पाहुडियाए, पाओयरकीयपामिच्चे ॥१॥ परियट्टिए अभिहडे, उब्भिन्ने मालोहडे य अच्छिज्जे ।
अणिसिढेझोयरए सोलस पिंडोग्गमे दोसा ॥२॥' (छाया- आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातं च ।
स्थापना प्राभृतिका, प्रादुष्करणं क्रीतं अपमित्यम् ॥१॥ परिवर्तितं अभिहृतं, उद्भिन्नं मालापहृतं च आच्छेद्य ।
अनिसृष्टं अध्यवपूरकं, षोडश पिण्डोद्गमे दोषाः ॥२॥) उत्पादनादोषा अपि षोडश, ते चाऽमी -
'धाई दूइनिमित्ते, आजीववणीमगे तिगिच्छा य । कोहे माणे माया-लोभे य हवंति दस एए ॥३॥ पुचि पच्छासंथव-विज्जामंते य चुन्नजोगे य।
उप्पायणाइ दोसा, सोलसमे मूलकम्मे य ॥४॥' (छाया- धात्री दूती निमित्तं, आजीवः वनीपकः चिकित्सा च ।
क्रोधः मानः माया, लोभश्च भवन्ति दश एते ॥३॥ पूर्वपश्चात्संस्तवः, विद्या मन्त्रश्च चूर्णं योगश्च ।
उत्पादनायां दोषाः, षोडशः मूलकर्म च ॥४॥) एषणादोषाः दश, ते चैते -
'संकियमक्खियनिक्खित्तपिहियसाहरियदायगुम्मीसे ।
अपरिणयलित्तछड्डिय, एसणदोसा दस हवंति ॥' (छाया- शङ्कितं म्रक्षितं निक्षिप्तं पिहितं संहृतं दायक उन्मिश्रम् ।
अपरिणतं लिप्तं छर्दितं, एषणदोषा दश भवन्ति ॥) एते सर्वेऽपि मीलिता द्विचत्वारिंशदेषणा उक्ताः मकारस्त्वागमी, तथा भोजनदोषाँश्च