________________
विस्तरेण गुरुगुणकीर्त्तनस्य कारणम्
परतीरं प्रापयितुं । क्षमः समर्थो भवेत् । अतस्त्वमप्येवं ज्ञानपूर्वकक्रियापरो भवेत्यर्थः ॥९/१॥'
संवेगरङ्गशालायामप्युक्तम्
'गुणसुट्ठियस्स वयणं, महुघयसित्तू व्व पावओ भाइ । गुणहीणस्स न रेहड़, नेहविहूणो जह पईवो ॥८९०७॥' (छाया - गुणसुस्थितस्य वचनं, मधुघृतसिक्त इव पावकः भाति । गुणहीनस्य न राजते, स्नेहविहीनः यथा प्रदीपः ॥८९०७) मार्गपरिशुद्धावप्युक्तम् -
‘तस्माद् गुरुकुलवासः, श्रयणीयश्चरणधनविवृद्धिकृते । गुरुरपि गुणवानेव, श्लाघ्यत्वमुपैति विमलधियाम् ॥१७॥'
अतो गुणवानेव गुरुर्गवेषणीयः । गुरोर्गुणा अपरिमिताः । तथापि कतिपयगुरुगुणानां ज्ञानार्थं गुरोर्गुणा अस्मिन् कुलके कीर्त्तिताः । एकस्यां षट्त्रिशिकायां गुरोः षट्त्रिंशद् गुणा वर्णिताः । ईदृश्यः षट्त्रिंशत् षट्त्रिशिका अस्मिन् कुलके प्रतिपादिताः । इत्थमस्मिन् कुलके षण्णवत्यधिकद्वादशशतगुरुगुणाः प्रदर्शिताः । एतान् गुरुगुणान् ज्ञात्वा गुरौ बहुमानः प्रकटनीयः ।
I
ननु किमित्थमतिविस्तरेण गुरुगुणाः कथ्यन्ते ? उच्यते, गुरुः सम्यग्ज्ञानं दत्त्वा जीवान्भीमभवोदधेर्निस्तारयति । ततः परमोपकारित्वात् परमहितचिन्तकत्वाच्च गुरुर्विनयबहुमानार्हः । यदुक्तमुपदेशकल्पवल्ल्याम्
'गृणाति धर्मतत्त्वं यो, गुरूते यश्च मुक्तये । हितः स्वपरयोः ज्ञेयः, स गुरुर्गौरवोचितः ॥१६७॥' किञ्च मोक्षोपदेशपञ्चाशके श्रीमुनिचन्द्रसूरिभिरुक्तम् - 'गुरुर्गृहीतशास्त्रार्थः, परां निःसङ्गतां गतः । मार्तण्डमण्डलसमो, भव्याम्भोजविकाशने ॥ ४६ ॥
गुणानां पालनं चैव, तथा वृद्धिश्च जायते । यस्मात्सदैव स गुरु-र्भवकान्तारतायकः ॥४७॥'
योगशास्त्रे तद्वृत्तौ चोक्तम्