SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ द्वितीया षट्त्रिशिका . अधुना द्वितीयां षट्त्रिशिकां प्रतिपादयति - मूलम् - पणविहसम्मचरणवय-ववहारायारसमिइसज्झाए । इगसंवेगे अ रओ, छत्तीसगुणो गुरू जयउ ॥३॥ छाया - पञ्चविधसम्यक्त्वचरणव्रत-व्यवहाराचारसमितिस्वाध्यायेषु । एकसंवेगे च रतः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥३॥ प्रेमीया वृत्तिः - पञ्चविधसम्यक्त्वचरणव्रतव्यवहाराचारसमितिस्वाध्यायेषुपञ्चविधेषु सम्यक्त्वेषु, पञ्चविधेषु चरणेषु, पञ्चविधेषु व्रतेषु, पञ्चविधेषु व्यवहारेषु, पञ्चविधेषु आचारेषु, पञ्चविधासु समितिषु, पञ्चविधेषु स्वाध्यायेषु च, एकसंवेगे - एकस्मिन् संवेगे, चः समुच्चये, रतः - मग्नः, इत्थं षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः । भावार्थस्त्वयम्-सम्यक्त्वं जिनोक्ततत्त्वश्रद्धानरूपम् । तत्पञ्चविधम् तद्यथा - १ क्षायिकं, २ क्षायोपशमिकं, ३ वेदकं, ४ औपशमिकं ५ सास्वादनञ्च । तत्र क्षायिकं सम्यक्त्वं दर्शनमोहनीयकर्मणः क्षयेण निर्वृत्तम् । यदुक्तं श्रीविशेषावश्यकभाष्ये मलधारिश्रीहेमचन्द्रसूरिनिर्मिततट्टीकायाञ्च - 'खीणे दंसणमोहे तिविहम्मि वि खाइयं होइ ॥५३३॥ (छाया- क्षीणे दर्शनमोहे त्रिविधेऽपि क्षायिकं भवति ॥५३३॥) वृत्तिः - अनन्तानुबन्धिकषायचतुष्टयक्षयानन्तरं मिथ्यात्व-मिश्र-सम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे क्षायिकं सम्यक्त्वं भवतीति ।..॥५३३॥' तत्र दर्शनमोहनीयक्षपणायाः स्वरूपमेवं प्रतिपादितं कर्मप्रकृतिगतोपशमनाकरणे
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy