SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४४ चतुर्विधं शुक्लध्यानम् सवियारमत्थवंजणजोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियक्कं सवियारमरागभावस्स ॥७८॥" (ध्यानशतकम्) (छाया- उत्पादस्थितिभङ्गादिपर्यवाणां यदेकद्रव्ये । नानानयानुसरणं पूर्वगतश्रुतानुसारेण ॥७७॥ - सविचारमर्थव्यञ्जनयोगान्तरतः तत् प्रथमशुक्लम् । भवति पृथक्त्ववितर्कं सविचारमरागभावस्य ॥७८॥) ननु अर्थव्यञ्जनयोगान्तरेषु सङ्क्रमणात् कथं मनःस्थैर्य ? तदभावाच्च कथं ध्यानत्वं ? उच्यते - एकद्रव्यविषयत्वे मनःस्थैर्यसम्भवाद्ध्यानत्वमविरुद्धम् ॥११/६॥ द्वितीयं भेदं व्याचष्टे - एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसङ्क्रमणमन्यत्तु ॥११/७॥ व्याख्या - एवं श्रुतानुसारादिति पूर्वविदां पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्कं नाम द्वितीयं शुक्लध्यानं, तच्चार्थव्यञ्जनयोगेष्वसङ्क्रमणरूपम्। यदाहुः - "जं पुण सुणिप्पयंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिईभंगाइयाण एगम्मि पज्जाये ॥७९॥ अवियारमत्थवंजणजोगंतरओ तयं बीयसुक्कं । पुव्वगयसुयालंबणमेगत्तवियक्कमवियारं ॥८०॥" (ध्यानशतकम् ) ॥११/७॥ (छाया- यत्पुनः सुनिष्प्रकम्पो निवातशरणप्रदीप इव चित्तम् । उत्पादस्थितिभङ्गादिकानामेकस्मिन् पर्याये ॥१॥ अविचारमर्थव्यञ्जनयोगान्तरतः तकं द्वितीयशुक्लम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥२॥) तृतीयभेदं व्याचष्टे - निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् ॥११/८॥
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy