SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२२ तपोधर्मः इंतस्सऽणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ॥३॥" (छाया- शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ॥१॥ सत्कारोऽभ्युत्थानं सन्मानासनाभिग्रहः तथा च । आसनानुप्रदानं कृतिकर्माञ्जलिग्रहश्च ॥२॥ आयातोऽनुगमनं स्थितस्य तथा पर्युपासना भणिता । गच्छतोऽनुव्रजनमेष शुश्रूषणाविनयः ।।३।।) सत्कार:-स्तवनवन्दनादि अभ्युत्थानं-विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानोवस्त्रपात्रादिभिः पूजनं आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणासनानयनपूर्वकमत्रोपविशतेति भणनं आसनानुप्रदानं-स्थानात्स्थानान्तरे आसनस्य सञ्चारणं कृतिकर्म-वन्दनकं अञ्जलिग्रह:अञ्जलिकरणं, शेषं प्रकटं, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम् - "तित्थयर धम्म आयरिअ वायगे थेर कुल गणे संघे । संभोइअ किरियाए मइनाणाईण य तहेव ॥१॥" (छाया- तीर्थकरे धर्मे आचार्ये वाचके स्थविरे कुले गणे सङ्के । साम्भोगिके क्रियावति मतिज्ञानादीनां च तथैव ॥१॥ साम्भोगिका:-एकसामाचारिकाः क्रिया-आस्तिकता - "कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥१॥" (छाया- कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ॥१॥) भक्तिः-बाह्या प्रतिपत्तिः बहुमानः - आन्तरः प्रीतिविशेषः वर्णवादो-गुणग्रहणं, चारित्रविनयः पुनः "सामाइयाइचरणस्स सद्दहाणं तहेव कायेणं । संफासणं परूवणमह पुरओ सव्वसत्ताणं ॥१॥"
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy