________________
तपोधर्मः
१२१
बाह्यद्रव्याद्यपेक्षत्वात्, प्रायो बहिः शरीरस्य तापकत्वात् लौकिकैरपि तपस्तया ज्ञायमानत्वात् कुतीर्थिकैरपि स्वाभिप्रायेणासेव्यमानत्वाच्चेति ॥२७०॥
'पायच्छित्त 'मित्यादि, इह चित्तं - जीवो भण्यते, ततः प्रायो - बाहुल्येन चित्तं - जीवं विशोधयति-मूलोत्तरगुणविषयातीचारजनितकर्ममलमलिनं निर्मलं करोतीति प्रायश्चित्तं, तत् पुनरालोचनादिकं दशधा, यदाहुः
"आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥१॥" इति (छाया - आलोचना प्रतिक्रमणं मिश्रं विवेकस्तथोत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाराञ्चिकं चैव ॥१॥) एतत्स्वरूपं चाष्टानवतिद्वारे न्यक्षेण वक्ष्यते । ७ ।
-
'विणए 'त्ति विनीयते - क्षिप्यते अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहुः
-
" नाणे दंसणचरणे मणवयकाओवयारिओ विणओ । नाणे पंचपयारो मइनाणाईण सद्दहणं ॥१॥
भत्ती तह बहुमाणो तद्दिट्ठत्थाण सम्मभावणया । विहिगहणभासोऽवि य एसो विणओ जिणाभिहिओ ॥२॥ "
(छाया - ज्ञाने दर्शनचरणे मनोवच: कायौपचारिको विनयः । ज्ञाने पञ्चप्रकारो मतिज्ञानादीनां श्रद्धानम् ॥१॥ भक्तिस्तथा बहुमानः तद्दृष्टार्थानां सम्यग्भावनता । विधिग्रहणमभ्यासोऽपि चैष विनयो जिनाभिहितः ॥२॥ )
शुश्रूषणादिकश्च दर्शनविनयः,
यदाहुः
“सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएसुं किज्जइ सुस्सूसणाविणओ ॥१॥
-
सक्कारब्भुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ॥२॥