SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० तपोधर्मः (छाया- शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । श्रमणेन सदा तुष्टेन रुष्टेन वा न भवितव्यं ॥१॥) एवं चक्षुरादीन्द्रियेष्वपि भावनीयं, यथा - "रूवेसु य भद्दयपावएसु चक्खुविसयमुवगएसु। तुट्टेण व रुद्रुण व समणेण सया न होयवं ॥१॥" (छाया- रूपेषु च भद्रकपापकेषु चक्षुर्विषय० ।)। इत्याद्यभिलापेनेति, कषायसंलीनता च कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन विज्ञेया, यदभ्यधायि - "उदयस्सेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं इत्थ कसायाणं कसायसंलीणया एसा ॥१॥" (छाया- उदयस्यैव निरोधः प्राप्तोदयानां वाऽफलीकरणम् । यदत्र कषायाणां कषायसंलीनतैषा ॥१॥) योगसंलीनता पुनर्मनोवाक्कायलक्षणयोगानामकुशलानां निरोधः कुशालानामुदीरणं च, यदवोचन् - "अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जंमि य विहिगमणं जोगे संलीणया भणिया ॥१॥" (छाया- अप्रशस्तानां निरोधः योगानां कुशलानाम् उदीरणं च । कार्ये च विधिगमनं योगे संलीनता भणिता ॥१॥ विविक्तशयनासनतारूपा पुनः संलीनता आरामादिषु स्त्रीपशुपण्डकादिरहितेषु यदवस्थानं, यदाहुमहर्षयः - "आरामुज्जाणाइसु थीपसुपंडगविवज्जिए ठाणं । फलगाईण य गहणं तह भणियं एसणिज्जाणं ॥१॥" (छाया- आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थानम् । फलकादीनां च ग्रहणं तथा भणितं एषणीयानाम् ॥१॥ ६। चः समुच्चये, 'बज्झो तवो होइ'त्ति एतदनशनादिकं बाह्यं तपो भवति, बाह्यत्वं चास्य
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy