________________
तपोधर्मः
११९
'रसच्चाओ 'त्ति रसानां - मतुब्लोपाद्विशिष्टरसवतां विकारहेतूनां दुग्धादीनां त्यागो - वर्जनं
रसत्यागः ४।
'कायकिलेसो 'त्ति कायस्य - शरीरस्य क्लेशः - शास्त्राविरोधेन बाधनं कायक्लेशः, स च वीरासनाद्यासनकरणेन अप्रतिकर्मशरीरत्वकेशोल्लुञ्चनादिना च विचित्र:, यदवाचि"वीरासणउक्कुडुगासणाई लोयाइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वेयउत्ति ॥१॥
वीरासणासु गुणा कायनिरोहो दया य जीवेसु । परोगमई य तहा बहुमाणो चेव अन्नेसिं ॥२॥ निस्संगया अ पच्छापुरकम्मविवज्जणं च लोयगुणा । दुक्खसहत्तं नरगाइभावणाए य निव्वेओ ॥३॥" (छाया - वीरासनोत्कटुकासनादिः लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥
वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषां ॥२॥
निःसंगता च पश्चात्पुरः कर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नरकादिभावनया च निर्वेदः ||३||) ५ । 'संलीणया य'त्ति संलीनता शयनासनता चेति चतुर्धा, यदुक्तम् "इंदियकसायजोए पडुच्च संलीणया मुणेयव्वा । तह य विवित्ता चरिया पन्नत्ता वीयराएहिं ॥१॥"
-
गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्त
(छाया - इन्द्रियकषाययोगान् प्रतीत्य संलीनता ज्ञातव्या । तथा च विविक्ता चर्या प्रज्ञप्ता वीतरागैः ॥ १॥
तत्र श्रवणेन्द्रियेण शब्देषु मधुरादिभेदेषु रागद्वेषाकरणं श्रवणेन्द्रियसंलीनता, यदाहु:
"सद्देसु य भद्दयपावएसु सोयविसयमुवगएसु ।
तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ १ ॥ "