________________
१०९
दानधर्मः
गुरुणाऽणुन्नायभरो नाओवज्जियधणो य एयस्स । दाया अदुत्थपरियणवग्गो सम्मं दयालू य ॥१३६॥ अणुकंपादाणं पि य अणुकंपागोयरेसु सत्तेसु । जायइ धम्मोवग्गहहेऊ करुणापहाणस्स ॥१३७॥ ता एयं पसत्यं तित्थयरेणावि भयवया गिहिणा । सयमाइन्नं दियदेवदूसदाणेण गिहिणो वि ॥१३८॥ धम्मस्साइपयमिणं जम्हा सीलं इमस्स पज्जंते । तव्विरयस्सावि जओ नियमा सनिवेयणा गुरुणो ॥१३९॥ तम्हा सत्तऽणुरूवं अणुकंपासंगएण भव्वेण।
अणुचिट्ठियव्वमेयं इत्तो च्चिय सेसगुणसिद्धी ॥१४०॥' (छाया- दानं च भवति त्रिविधं ज्ञानाभयधर्मोपग्रहकरं च ।
अत्र प्रथमं प्रशस्तं विधिना योग्यानां धर्मे ॥१२१॥ सेवितगुरुकुलवासो विशुद्धवचनोऽनुमतो गुरुणा । सर्वत्र निश्चितमति: दाता ज्ञानस्य विज्ञेयः ॥१२२।। शुश्रूषासंयुक्तो विज्ञेयो ग्राहकोऽपि एतस्य । न सिराऽभावे खननादेव कूपे जलं भवति ॥१२३॥ ओघेनाऽपि उपदेश आचार्येण विभागशो देयः । सामायिकधर्मजनको मधुरगिरा विनीताय ॥१२४॥ अविनीतमाज्ञापयन् क्लिश्यति भाषते च मृषामेव । ज्ञात्वा घण्टालोहं कः कटकरणे प्रवर्तेत ? ॥१२५॥) विज्ञेयमभयदानं परमं मनोवचनकाययोगैः । जीवानामभयकरणं सर्वेषां सर्वथा सम्यग् ॥१२६॥ उत्तममेतत् यस्मात् तस्मात् नाऽनुत्तमो तरति दातुम् । अनुपालयितुं वा दत्तमपि हन्ति समभावदारिद्ये ॥१२७॥