________________
१०८
दानधर्मः
ओहेण वि उवएसो आयरिएणं विभागसो देओ। सामाइधम्मजणओ महुरगिराए विणीयस्स ॥१२४॥ अविणीयमाणवंतो किलिस्सई भासई मुसं चेव । नाउं घंटालोहं को किर (कड)करणे पवत्तिज्जा ? ॥१२५॥ विन्नेयमभयदाणं परमं मणवयणकायजोगेहि। जीवाणमभयकरणं सव्वेसि सव्वहा सम्मं ॥१२६॥ उत्तममेयं जम्हा तम्हा णाणुत्तमो तर दाउं। अणुपालिउं व दिन्नं पि हंति समभावदारिद्दे ॥१२७॥ जिणवयणनाणजोगेण तक्कुलठिईसमासिएणं च । विन्नेयमुत्तमत्तं न अन्नहा इत्थ अहिगारे ॥१२८॥ दाऊणेयं जो पुण आरंभाइसु पवत्तए मूढो। भावदरिदो नियमा दूरे सो दाणधम्माणं ॥१२९॥ इहपरलोगेसु भयं जेण न संजायए कयाइयवि । जीवाणं तक्कारी जो सो दाया उ एयस्स ॥१३०॥ इय देसओ वि दाया इमस्स एयारिसो तहिं विसए । इहरा दिन्नुद्दालणपायं एयस्स दाणं ति ॥१३१॥ नाणदयाणं खंतीविईकिरियाइ तं तओ देइ । अन्नो दरिद्दपडिसेहवयणतुल्लो भवे दाया ॥१३२॥ एवमिहेयं पवरं सव्वेसिं चेव होइ दाणाणं । इत्तो उ निओगेणं एयस्स वि ईसरो दाया ॥१३३॥ इय धम्मुवग्गहकरं दाणं असणाइगोयरं तं च । पत्थमिव अन्नकाले य रोगिणो उत्तमं नेयं ॥१३४॥ सद्धासक्कारजुयं सकमेण तहोचियम्मि कालम्मि । अन्नाणुवघाएणं वयणा एवं सुपरिसुद्धं ॥१३५॥