________________
१००
चतुर्विधा कथा पावाणं कम्माणं असुभविवागो कहिज्जए जत्थ । इह य परत्थ य लोए कहा उणिव्वेयणी नाम ॥२०१॥ थोवंपि पमायकयं कम्मं साहिज्जई जहिं नियमा। पउरासुहपरिणामं कहाइ निव्वेयणीइ रसो ॥२०२॥ सिद्धी य देवलोगो सुकुलुप्पत्ती य होइ संवेगो। नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ ॥२०३॥ वेणइयस्स [य] पढमया कहा उ अक्खेवणी कहेयव्वा । तो ससमयगहियत्यो कहिज्ज विक्खेवणी पच्छा ॥२०४॥ अक्खेवणीअक्खित्ता जे जीवा ते लभन्ति संमत्तं ।
विक्खेवणीऍ भज्जं गाढतरागं च मिच्छत्तं ॥२०५॥ (छाया- धर्मकथा बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता ।
आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेदः ॥१९३॥ आचारः व्यवहारः प्रज्ञप्तिः चैव दृष्टिवादश्च । एषा चतुर्विधा खलु कथा तु आक्षेपणी भवति ॥१९४॥ विद्या चरणं च तपः पुरुषकारश्च समितिगुप्तयः । उपदिश्यते खलु यत्र कथाया आक्षेपण्या रसः ॥१९५।। कथयित्वा स्वसमयं ततः कथयति परसमयमथ विपर्यासात् । मिथ्यासम्यग्वादयोरेवमेव भवन्ति द्वौ भेदौ ॥१९६।। या स्वसमयवर्जा खलु भवति कथा लोकवेदसंयुक्ता । परसमयानां च कथा एषा विक्षेपणी नाम ॥१९७॥ या स्वसमयेन पूर्वं आख्याता तां क्षिपेत् परसमये । परशासनव्याक्षेपात् परस्य समयं परिकथयति ॥१९८॥ आत्मपरशरीरगता इहलोके चैव तथा च परलोके । एषा चतुर्विधा खलु कथा तु संवेजनी भवति ॥१९९।।