SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९६ चतुर्विधा कथा भणइ - आगंतुया, तो अम्ह गिहे असणपरिग्गहं करेज्जह, सो भणइ - अन्ने मम सहाया उज्जाणे अच्छंति, तेहिं विणा नाहं भुंजामि, तेण भणियं - सव्वेऽवि एंतु, आगया, तेण तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पञ्चण्हं रूवयाणं । बिइयदिवसे रूवस्सी वणियपुत्तो वुत्तोअज्ज तुमे दायव्वो भत्तपरिव्वओ, एवं भवउत्ति, सो उठेऊण गणियापाडगं गओ अप्पयं मंडेउं, तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्ठिपुत्तादीहिं मग्गिया णेच्छइ, तस्स य तं रूवसमुदयं दट्ठण खुब्भिया, पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिट्टि देइ, तओ सा भणइ - भण एवं मम गिहमणुवरोहेण एज्जह इहेव भत्तवेलं करेज्जह, तहेवागया सइओ दव्ववओ कओ। (छाया - ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते लवणतैलघृतगुडशुण्ठीमरीच्यादि तस्मै तद्ददाति, अतिविशिष्टो लाभो लब्धः, तुष्टो भणति - यूयमत्र आगन्तुका उताहो वास्तव्याः ?, स भणति - आगन्तुकाः, तदाऽस्माकं गृहेऽशनपरिग्रहं कुर्यात, स भणति - अन्ये मम साहाय्यका उद्याने तिष्ठन्ति तैविना नाहं भुजे, तेन भणितं - सर्वेऽप्यायान्तु, आगताः, तेन तेषां भक्तसमालभनताम्बूलाधुपयुक्तं यत्तद्रूपकाणां पञ्चानाम् । द्वितीयदिवसे रूपी वणिक्पुत्र उक्तः - अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स उत्थाय गणिकापाटकं गत आत्मानं मण्डयित्वा, तत्र च देवदत्तानाम्नी गणिका पुरुषद्वेषिणी बहुभिः राजपुत्रश्रेष्ठिपुत्रादिभिर्मागिता नेच्छति, तस्य च तत् रूपसमुदयं दृष्ट्वा क्षुब्धा, प्रतिदास्या गत्वा तस्या मातुः कथितं यथा दारिका सुन्दरयूनि दृष्टिं ददाति, ततः सा भणति - भणैनं मम गृहमनुपरोधेनाया इहैव भक्तवेलां कुर्याः तथैवागताः शतिको द्रव्यव्ययः कृतः ।) तइयदिवसे बुद्धिमन्तो अमच्चपुत्तो संदिट्टो अज्ज तुमे भत्तपरिव्वओ दायव्वो, एवं हवउ त्ति, सो गओ करणसालं, तत्थ य तईओ दिवसो ववहारस्स छिज्जंतस्स, परिच्छेज्जं न गच्छइ, दो सवत्तीओ, तासि भत्ता उवरओ, एक्काए पुत्तो अत्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उवचरइ, भणइ य-मम पुत्तो, पुत्तमाया भणइ य-मम पुत्तो, तासिं ण परिछिज्जइ, तेण भणियं - अहं छिंदामि ववहारं, दारओ दुहा कज्जउ दव्वंपि दुहा एव, पुत्तमाया भणइ - ण मे दव्वेण कज्जं दारगोऽवि तीए भवउ जीवन्तं पासिहामि पुत्तं, इयरी तुसिणिया अच्छइ, ताहे पुत्तमायाए दिण्णो, तहेव सहस्सं उवओगो। चउत्थे दिवसे रायपुत्तो भणिओ - अज्ज रायपुत्त ! तुम्हेहिं पुण्णाहिएहिं जोगवहणं वहियव्वं, एवं भवउ त्ति, तओ रायपुत्तो तेसिं अंतियाओ णिग्गंतुं उज्जाणे ठियो, तंमि य णयरे अपुत्तो राया मओ, आसो अहिवासिओ, जीए रुक्खछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं, राया य
SR No.022275
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages430
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy