________________
चतुर्विधा कथा
(छाया - विद्या प्रतीत्यार्थकथा यो विद्ययाऽर्थमुपार्जयति, या एकेन विद्या साधिता सा तस्मै पञ्चकं प्रतिप्रभातं ददाति, यथा वा सत्यकेः विद्याधरचक्रवतिनो विद्याप्रभावेण भोगा उपनताः, सत्यके: उत्पत्तिर्यथा च श्राद्धकुलेऽवस्थितो यथा च महेश्वरो नाम कृतं, एतन्निरवशेषं यथाऽऽवश्यके योगसङ्ग्रहेषु तथा भणितव्यं, विद्येति गतम् । इदानीं शिल्पमिति, शिल्पेनार्थ उपाय॑ते इति, अत्रोदाहरणं कोकाशो यथाऽऽवश्यके, शिल्पमिति गतम् । इदानीमुपाय इति, अत्र दृष्टान्तश्चाणक्यः, यथा चाणक्येन बहुविधैरुपायैरर्थ उपार्जितः, कथं ?, द्वे मम धातुरक्ते०, एतदप्याख्यानकं यथावश्यके तथा भणितव्यम् । उपाय इति गतम् । इदानीमनिर्वेदे संचये च एकमेवोदाहरणं मम्मणवणिग, सोऽपि यथावश्यके तथा भणितव्यः ।)
साम्प्रतं दक्षत्वं तत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चगमितिपञ्चरूपकफलं, शतिकं-शतफलमाहुः सौन्दर्यं श्रेष्ठीपुत्रस्य, बुद्धिः पुनः सहस्त्रवती सहस्रफला मन्त्रिपुत्रस्य, शतसहस्राणि पुण्यानि-शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः, तच्चेदम् - जहा बंभदत्तो कुमारो कुमारामच्चपुत्तो सेट्टिपुत्तो सत्थवाहपुत्तो, एए चउरोऽवि परोप्परं उल्लावेइ-जहा को भे केण जीवइ ?, तत्थ रायपुत्तेण भणियं-अहं पुन्नेहिं जीवामि, कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए, सेट्ठिपुत्तेण भणियं-अहं रूवस्सित्तणेण, सत्थवाहपुत्तो भणइ-अहं दक्खत्तणेण, ते भणंति-अन्नत्थ गंतुं विन्नाणेमो, ते गया अन्नं णयरं जत्थ ण णज्जंति, उज्जाणे आवासिया, दक्खस्स आदेसो दिन्नो, सिग्धं भत्तपरिव्वयं आणेहि, सो वीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कइया एंति, तद्दिवसं कोवि ऊसवो, सो ण पहुप्पति पुडए बंधेउं,
(छाया - यथा ब्रह्मदत्तः कुमारः कुमारामात्यपुत्रः श्रेष्ठिपुत्रः सार्थवाहपुत्रः, एते चत्वारोऽपि परस्परमुल्पन्ति - यथाऽस्माकं कः केन जीवति ?, तत्र राजपुत्रेणोक्तं - अहं पुण्यैर्जीवामि, कुमारामात्यपुत्रेण भणितं - अहं बुद्ध्या, श्रेष्ठिपुत्रेण भणितं - अहं रूपितया, सार्थवाहपुत्रो भणति - अहं दक्षत्वेन, ते भणन्ति - अन्यत्र गत्वा परीक्षामहे, ते गता अन्यन्नगरं यत्र न ज्ञायन्ते, उद्याने आवासिताः, दक्षायादेशो दत्तः शीघ्रं भक्तपरिव्ययमानय, स वीथीं गत्वा एकस्य स्थविरवणिज आपणे स्थितः, तस्य बहवः क्रयिका आयान्ति, तदिवसे कोऽप्युत्सवः, स न प्रभवति पुटिका बर्द्ध)
तओ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उवउज्जइ लवणतेल्लघयगुडसुंठिमिरियएवमाइ तस्स तं देइ, अइविसिट्ठो लाहो लद्धो, तुट्ठो भणइ - तुम्हेत्थ आगंतुया उदाहु वत्थव्वया ?, सो