________________
९४
विज्जासिप्पमुवाओ अणिवेओ संचओ य दक्खत्तं । सामं दंडो भेओ उवप्पयाणं च अत्थकहा ॥ १८९॥ सत्थाहसुओ दक्खत्तणेण सेट्ठीसुओ य रूवेणं । बुद्धीऍ अमच्चसुओ जीवइ पुन्नेर्हि रायसुओ ॥ १९० ॥ दक्खत्तणयं पुरिसस्स पंचगं सइगमाहु सुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साइं पुन्नाई ॥१९१॥
(छाया - अर्थकथा कामकथा धर्मकथा चैव मिश्रिता च कथा | अतः एकैकापि च अनेकविधा भवति ज्ञातव्या ॥१८८॥ विद्या शिल्पमुपायः अनिर्वेदः संचयश्च दक्षत्वम् । साम दण्डो भेदः उपप्रदानं च अर्थकथा ॥ १८९ ॥
सार्थवाहसुतः दक्षत्वेन श्रेष्ठिसुतश्च रूपेण । बुद्ध्या अमात्यसुतो जीवति पुण्यैः राजसुतः ॥१९०॥
दक्षत्वं पुरुषस्य पञ्चकं शतिकमाहुः सौन्दर्यम् । बुद्धिः पुनः सहस्रवती शतसहस्राणि पुण्यानि ॥१९१॥)
चतुर्विधा
व्याख्या 'अर्थकथे 'ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः ॥१८८॥
-
अधुनाऽर्थकथामाह-विद्या शिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम्विज्जं पडुच्चऽत्थकहा जो विज्जाए अत्थं उवज्जिणति, जा एगेण विज्जा साहिया सा तस्स पंचयं पइप्पभायं देइ, जहा वा सच्चइस्स विज्जाहरचक्कवट्टिस्स विज्जापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सड्ढकुलेऽवत्थितो जहा य महेसरो नामं कयं एवं निरवसेसं जहावस्सए जोगसंगहेसु तहा भाणियव्वं, विज्जत्ति गयं । इयाणि सिप्पत्ति, सिप्पेणत्थो उवज्जिइत्ति, एत्थ उदाहरणं कोक्कासो जहावस्सए, सिप्पेत्ति गयं । इयाणि उवाएत्ति, एत्थ दिट्टंतो चाणक्को, जहा चाणक्केण नाणाविहेहिं उवायेहिं अत्थो उवज्जिओ, कहं ? दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्ति गयं । इयाणि अणिव्वे संचए य एक्कमेव उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियव्वो ।