SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ५४ [कर्णिकासमन्विता उपदेशमाला । गाथा-३] जिनोऽथ दध्यौ बोधार्ह: पन्नगोऽयमयं यतः । क्षपक: पारणार्थं प्राग्जन्मनि व्यहरत् पुरे ॥५०६।। पथि तस्यांहिणा भेकी मृता क्षुल्लेन दर्शिता । ऊचे सोऽन्या मृताः प्रेक्ष्य मयैता अपि किं हताः ॥५०७॥ निश्यालोचयितैवायमित्यास्त क्षुल्लकस्तदा । आवश्यकेप्यनालोच्य क्षपकस्तु निषेदिवान् ॥५०८॥ विस्मारितमनेनेति स्मारितः क्षुल्लकेन तत् । तद्वधाय क्रुधा धावन् स स्तम्भस्खलितो मृतः ॥५०९॥ ज्योतिष्कोऽभूत् ततश्च्युत्वा सहस्रार्द्धं तपस्विनाम् । स पत्युः कनकखलाश्रमे सूनुरजायत ॥५१०॥ आसन् कौशिकगोत्रत्वात् तत्र सर्वेऽपि कौशिकाः । स तु ख्यातोऽद्भुतक्रोधत्वाच्चण्डश्चण्डकौशिकः ॥५११॥ तापसानां कुलपतिः सोऽभूत्कुलपतौ मृते । पुष्पमूलाद्यसौ नाऽदादादातुं कस्यचिद्वने ॥५१२॥ पर्णाद्यमपि शीर्णं योऽगृह्णात् तं यष्टिमुष्टिभिः । असौ चकार कारुण्यहीनः कीनाशगोचरम् ॥५१३॥ इति संत्रासिताशेषतापसस्तत्र कानने । एक एवास्त विस्रस्तगुणे मोह इवाङ्गिनि ॥५१४॥ 10 कदापि हि बहिर्याते कौशिके कण्टिकाकृते । श्वेतव्या एत्य राजन्यैस्तद्वनं विद्रुतं द्रुतम् ॥५१५।। व्यावृत्तस्तच्च गोपेभ्यः श्रुत्वोद्भूतपरश्वधः । त्रासयन् राजपुत्रान् स क्रोधान्धः कूपकेऽपतत् ॥५१६॥ निजोऽपि सन्मुखीभूतः कूपेऽस्य पततः शिरः । क्रौर्यातिवैरवैरस्यादिवाऽकृन्तत्परश्वधः ॥५१७॥ स विपद्यैष सर्पोऽभूत् तद्बोध्योऽयमिति प्रभुः । ऋजुनैव पथाऽयासीदुदासीन: स्ववर्मणि ॥५१८॥ क्षीणभूतगणे तत्र स्थलीभूतोटजे वने । प्रभुः प्रतिमया तस्थौ यक्षमण्डपिकान्तरे ॥५१९॥ तदा च दृग्विषो भोगी नियोगी पापकर्मणाम् । निर्ययौ नरकद्वारादिव मध्याद् बिलस्य सः ॥५२०॥ स्वैरं खेलन् वने कालदण्डस्येवाधिदेवता । स भोगी भक्षयन् जन्तून् लोकनाथमलोकत ॥५२१॥ दध्यौ च मामवज्ञाय वनोद्देशं विवेशकः । निर्भीक इव निष्कम्पो मय्यायातेऽप्ययं स्थितः ॥५२२॥ आस्तामस्तं नयाम्येनमिति ध्यात्वा क्रुधोद्धतः । दृशं दग्धलतावृक्षान्दग्विषोऽहिर्जिनेऽक्षिपत् ॥५२३॥ प्रभावप्रभविष्णुं तां प्रभावभृतिपन्नगः । शाणेनैवास्त्रमर्केण समुत्तेज्याऽमुचन्मुहुः ॥५२४॥ 20 विषाग्निकीलयाऽप्याप्तभानुसाहाय्यलीलया । तयादाहि प्रभोरङ्गं कार्मणं न तु चार्मणम् ॥५२५॥ निष्फलाक्षिविषः क्रोधाद्ददंशांहौ मुहुः प्रभुम् । अपासर्पच्च सर्पोऽयं माऽपतत् मय्यसाविति ॥५२६॥ विषाण्यकृतकृत्यानि जिनस्याहसतां पदौ । गोक्षीरधाराधवलक्षरत्क्षतजकैतवात् ॥५२७॥ ततः किमेतदित्यग्रे भूत्वा भोगी सविस्मयः । प्रभुदृष्टिं सुधावृष्टिं पश्यन् विध्यातदृष्ट्यभूत् ॥५२८॥ उपशान्तदृशो दीप्तं शमं नेतुं मनोऽप्यहेः । चण्डकौशिक ! बुध्यस्वेत्यवर्षद्वाक्सुधां विभुः ॥५२९॥ 25 ऊहापोहेन तद्वाचः स्मरन् जाती: कषायमुक् । नत्वा नाथं त्रिधा भोगी हृदाऽनशनमासदत् ॥५३०॥ १. वनोद्देशे A | टि. 1. अयमयं-अयम् अयम्, प्रथमः 'अयम्' पन्नगस्य विशेषणं द्वितीयः' 'अयम्' क्षपकस्य विशेषणं बोद्धव्यम् । सम्पा० । 2. परश्वधः परशुः इत्यर्थः । 3. विरसस्य भावः वैरस्यम्, तस्मात् । 4. दग्धाः लतावृक्षाः यया सा दग्धलतावृक्षा, तामिति समासविग्रहः । सम्पा० । 5. प्रभौ अप्रभविष्णुं-इति वाच्यम् । 6. कीला-अग्निशिखा, तया (दृशः विशेषणम्) ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy