________________
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] तद्रवश्रवणे रीणा ग्रामीणा जगदुर्मिथः । व्यन्तरेणैष देवार्यो मार्यतेऽनार्यचैतसा ॥४३३।। परिव्राडुत्पलः पार्श्वतीर्थसाधुचरस्तदा । श्रुत्वाष्टाङ्गनिमित्तज्ञस्तां देवार्यकथां जनात् ॥४३४॥ अधृति धारयन् दध्यौ शङ्कासन्तापकातरः । सैष दुःखौघपरमो मा जिनश्चरमोऽस्त्विति ॥४३५॥ युग्मम् ।। संक्षेपो गगनस्येव विन्ध्याद्रेरिव विस्तरः । व्यकारि करिणो रूपमथ यक्षेण भीषणम् ॥४३६॥ व्यभादिभो विभोरग्रे श्यामः कामं तपःश्रियाम् । गुलिका कज्जलस्येव दृष्ट्यलङ्कारकारणम् ॥४३७॥ अथ व्योमपथव्यापि वेतालोत्तालरूपभाग् । व्यन्तरः सुतरां द्वेष्टा चक्रे चेष्टां भयङ्करीम् ॥४३८॥ अत्रस्यतो भगवतस्तद्भयेऽपि स्थिराकृतेः । कर्मभिर्विरलीभूतैः कातरानुचरायितम् ॥४३९॥ यक्षोऽथ फणिरूपेण कुर्वन् वेष्टनचेष्टनम् । तपः श्रीभुजवद् भेजे कङ्कणालिप्रभा प्रभौ ॥४४०॥ विषं विषधरे वर्षत्येकं कष्टमभूत् प्रभोः । यदस्य योगरोमाञ्चदण्डैरव्यथि तद्वपुः ॥४४१॥ तनौ तेनाऽथ नाथस्य व्यन्तरेण विचक्रिरे । श्रोत्र-नेत्र-शिरो-नासा-दन्त-पृष्ठ-नखव्यथाः ॥४४२॥ एकापि या मृतिकृते प्राकृतेषु नृषु व्यथा । सेहे सहेलं ताः सप्ताप्यतप्तात्मा समं विभुः ॥४४३॥ कारं कारं निकाराणां निकरानित्ययं सुरः । निर्विण्णो निरहङ्कारश्चकार प्रणतिं प्रभोः ॥४४४॥ जगाद च वचः स्वामिन् न मत्वा तव वैभवम् । यदकारि मयाऽरित्वं तत् क्षमस्व क्षमानिधे ! ॥४४५॥ सिद्धार्थव्यन्तरः स्वार्थव्यग्रः स्मृत्वेन्द्रशासनम् । तदागत्य कृताकृत्यं शूलपाणि क्रुधाभ्यधात् ॥४४६॥ सुराधम ! विराद्धः किं त्वयाराध्यो जगद्गुरुः । विज्ञायैवमिदं भक्तो मोक्ता त्वयि पवि हरिः ॥४४७॥ इत्याकर्ण्य भयाकीर्णः शूलपाणिः पुनः प्रभुम् । क्षमयामास निःश्वासगर्भस्तत्कृतनिन्दकः ॥४४८॥ शान्तं तं वीक्ष्य सिद्धार्थो धर्मार्थप्रथनैरथ । जिनेन्द्रदर्शने रक्तं दर्शनेऽप्यधित स्थिरम् ॥४४९॥ नत्वाऽथ नाथमुन्माथकृते दुष्कृतकर्मणाम् । स सम्यक्त्वगुणासङ्गी सङ्गीतमसृजत् पुरः ॥४५०॥ ग्रामीणास्तेन गीतेन सुखेनाप्यसुखं दधुः । आर्य यक्षोऽद्य विक्षोद्य क्रीडतीत्यभिशङ्किनः ॥४५१॥ चतुरः प्रहरान् किञ्चिदूनान् दूनो जिनोऽप्यथ । निद्रामेत्य दशस्वप्नान् सद्यो वीक्ष्य व्यबुध्यत ॥४५२॥ तमरागं सरागोऽथ रविर्द्रष्टुमिवोदितः । इन्द्रशर्मोत्पलौ ग्राम्याश्चापुस्ते पापशङ्किनः ॥४५३॥ प्रतीक्ष्यं तेऽचितं प्रेक्ष्योत्प्रेक्षन्ते स्म सविस्मयाः । दिष्ट्याद्य शमितो देवो देवार्येणेति हर्षिणः ॥४५४॥ उत्पलोऽपि सुधीर्बुद्ध्वा ननाम स्वामिनं मुदा । निषसाद च तत्पादमूले कूले भवाम्बुधेः ॥४५५॥ कायोत्सर्गात्यये ज्ञानी पुनर्नत्वेशमाह सः । त्वं वेत्स्येव स्वभक्त्या नु त्वत्स्वप्नानां फलं ब्रुवे ॥४५६॥
20
१. तेजसा- A, P | २. संपात B, K, L, C, P | ३. कातरैः कातरायितम्-P | ४. येदमिदं L, A | ५. भक्त्या L। ६. ०स्तत्कृति L स्वकृत KH |
टि. 1. रीणाः दुःखिताः। 2. यथा तप:श्रीभुजा प्रभौ कङ्कणालिप्रभा भेजे तथा यक्षोपि फणिरूपेण ताम् भेजे इत्यर्थः। 3. निकाराणां निकरान्=अपकाराणां समूहान् । 4. अधित धा धातु 'धारणे' अद्यतनी तृ.पु. एकवचनम् । 5. वि+क्षुद् धातुः । 6. प्रतीक्ष्यं = पूज्यम् ।