SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ४८ 10 [कर्णिकासमन्विता उपदेशमाला । गाथा-३] मर्त्यामर्येषु यातेषु विहारप्रस्थितं प्रभुम् । एत्य तातसुहृद्विप्रो वृद्धः सोमाभिधोऽभ्यधात् ॥३५८॥ विश्वेश ! मयि निर्भाग्ये श्रियै देशान्तरं गते । दानं तवाब्दिकं पूर्णं पूर्णविश्वमनोरथम् ॥३५९॥ किञ्चिदद्यापि मे यच्छ दरिद्रस्य दयां कुरु । अन्यथा हृदयं नाथ ! दुःखादद्य स्फुटिष्यति ॥३६०॥ अथाचष्ट विभुर्देयं त्यक्तसङ्गस्य कुत्र मे । तथाप्यंसगतस्यास्य चीरस्यार्द्धमुरीकुरु ॥३६१॥ सोऽपि वासोऽर्द्धमादाय कुविन्दाय मुदा द्विजः । अदीदृशद्दशाबन्धकृते विक्रेतुमुत्सुकः ॥३६२॥ दृष्ट्वाऽथ दिष्टतत्प्राप्तिः कुविन्देनाभ्यधायि सः । गच्छ तत्र द्रुतं यत्र स चारित्रनिधिश्चरेत् ॥३६३॥ कदाप्यस्य च्युतं स्कन्धादन्यद्वासोर्द्धमानय । उभे संयोज्य विक्रीते मूल्यस्यार्द्धार्द्धमस्तु नौ ॥३६४॥ तेनैवमुदितः स द्राग् मुदितः प्रभुमन्वगात् । क्षीणे दिने जिनेशोऽपि कुर्मारग्राममागमत् ॥३६५॥ तद्ग्रामसीमनि स्वामी ततः प्रतिमया स्थितः । कोऽपि भूरिवृषो गोपस्तदोपजिनमागमत् ॥३६६।। सायं वृषानिहैवायं मुक्त्वा संवसथेऽविशत् । कृत्वा सुरभिसन्दोहदोहमत्राऽऽययौ पुनः ॥३६७॥ तानप्रेक्ष्य वृषाः क्वेति प्रभुं संपृच्छय तुच्छधीः । तं वीक्ष्य मौनिनं नाऽसौ वेत्तीत्येष गतोऽन्यतः ॥३६८॥ इतस्ततश्चरन्तोऽथ सुहिताः संहिता वृषाः । उपाधीशमुपाविक्षन्नेत्य रोमन्थमन्थराः ॥३६९॥ प्राप्तः कुतोपि गोपोऽपि वृषान्वीक्ष्य रुषातुरः । चौरोऽयमित्यधाविष्ट दाम्ना हन्तुं जगत्पतिम् ॥३७०॥ तच्च विज्ञाय जम्भारिः स्तम्भयित्वाऽऽशु तद्भुजम् । एत्य गोपं च निर्भय॑ श्रीसर्वज्ञं व्यजिज्ञपत् ॥३७१॥ द्वादशाब्दी खिदासर्गानुपसर्गान् भविष्यतः । निषेद्धं भवतो नाथ ! भवाम्यनुचरः स्वयम् ॥३७२।। मौनं संसारपारीणः पारयित्वाऽब्रवीदिति । अर्हन्तो हन्त ! नेहन्ते साहाय्यं परतः क्वचित् ॥३७३॥ अथ रागी हरेराशामभासयत भास्करः । वीतरागस्तु नः स्वामी जगत्रितयभास्करः ॥३७४॥ पामरेन्द्रेऽमरेन्द्रे च गोपे दाम्नाग्रतोऽञ्चति । समताऽममताधीरो वीरो विजयते जिनः ॥३७५॥ व्यन्तरामरतां प्राप्तं मातृष्वस्रीयमीशितुः । सिद्धार्थं प्रभुरक्षार्थं निर्दिश्याऽथ ययौ हरिः ॥३७६॥ प्रभुर्गत्वाथ कोल्लाकनिवेशे षष्ठपारणम् । सिताज्यपायसैश्चक्रे बहुलाख्यद्विजौकसि ॥३७७॥ । वसुधारादिदिव्यानि पञ्च प्रापञ्चयन् सुराः । इहैवात्यर्थपुण्यानां फलं धाम्नि द्विजन्मनः ॥३७८॥ ततः सर्वगुरुः सर्वसमः सर्वगुणोदयः । विजहार महारण्यनगग्रामपुरां धराम् ॥३७९॥ एवं दीक्षादिनाद् देवः साग्रं मासचतुष्टयम् । सेहे तप:श्रीस्नेहेन परीषहपरम्पराम् ॥३८०॥ मोराकसंज्ञमन्येधुर्विश्वेशः सन्निवेशनम् । जगाम तापसैर्व्याप्तं दूयमानकनामभिः ॥३८१॥ 15 १. वीतरागस्तुत: L। टि. 1. संवसथे-ग्रामे । 2. सुरभिः धेनुः, सन्दोह:-दुग्धम् धेनोर्दुग्धस्य दोहं कृत्वा इत्यर्थः । 3. सुहिता:सुतृप्ताः । 4. संहिता:-संमिलिताः । 5. अथ रागी भास्करः हरेराशाम्पू र्वदिशाम् अभासयत, नः स्वामी तु वीतरागः जगत्रितयभास्करः इत्यन्वयः। 6. पामरः मूर्खः । पामरेन्द्रे दाम्नाऽग्रतोऽञ्चति गोपे समता, अमरेन्द्रे अममता इति अन्वयः। 7. शर्करापायसैः= पायस अतप्ततण्डुलो धौतः परिभृष्टो घृतेन च । खण्डयुक्तेन दुग्धेन पाचित: पायसो भवेत्, स्कन्दे काशीखण्डे २७ अ० । 8. दुइज्जन्त इति प्रसिद्धं नाम ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy