________________
४४
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३] विधाय नन्दनः सैष दशधाऽऽराधनामिति । धर्माचार्यान् सुधीः साधून साध्वीश्चाक्षमयत् क्षमी ॥२५७।। पालयित्वा ततः षष्टि दिनान्यनशनं मुनिः । पञ्चविंशतिलक्षाब्दीपूर्णायुः स व्यपद्यत ॥२५८॥ पुष्पोत्तरविमानेऽथ स प्राणतविभूषणे । महाद्युतिर्महाशक्तिर्महाभाग्यः सुरोऽभवत् ॥२५९॥ स कृती तीर्थकृद्यात्राद्युत्सवेषु पुरस्सरः । आयु: सौख्यैकभूविंशत्यब्धिमानमपूरयत् ॥२६०॥ आसन्नतीर्थकृल्लक्ष्मीभाग्यस्यैव प्रभोदयात् । शेषायुरप्ययं कान्तिविशेषोन्मेषभूरभूत् ॥२६१॥ इतश्चात्रैव भरते जम्बूद्वीपाभिदीपिनि । अस्ति ब्राह्मणकुण्डेतिनामा ग्रामो द्विजन्मनाम् ॥२६२॥ तस्मिन्नृषभदत्तोऽभूत् विप्रः कोडालसान्वयः । जालन्धरसगोत्राऽभूद् देवानन्दा च तत्प्रिया ॥२६३।। सितषष्ठ्यां शुचौ हस्तोत्तरानक्षत्रगे विधौ । स च्युत्वा नन्दनो देवानन्दायाः कुक्षिमासदत् ॥२६४॥ सुखसुप्ता महास्वप्नान् सा ददर्श चतुर्दश । उत्थिता पत्युराचख्यौ व्याचख्यौ च मुदा द्विजः ॥२६५॥ भविता रवितारश्रीश्चतुर्वेदीविदां वरः । सुतस्तव वंशाशेषरमः परमनैष्ठिकः ॥२६६॥ देवानामपि देवेशे देवानन्दोदरस्थिते । आसन्नृषभदत्तस्य सद्मन्यच्छद्मसम्पदः ॥२६७॥ स्वामिन्ययोग्यस्थानस्थे व्यशीतिदिवसात्यये । घृणामिव सौधर्मपतेः पीठमकम्पत ॥२६८॥ मत्वा द्विजवधूगर्भेऽवधिज्ञानादधीश्वरम् । नत्वा तत्र द्रुतं देवपतिरेवमचिन्तयत् ॥२६९।।
कदापि न जनिर्धर्मचक्रिचक्रयर्द्धचक्रिणाम् । भवेत् तुच्छकुले हीनकुले भिक्षुकुलेऽपि वा ॥२७०॥ 15 यन्मरीचिभवे जातिमदान्नीचैःकुलाभिधम् । कर्मार्जयत् प्रभुस्तेनाधुना नीचकुलेऽभवत् ॥२७१॥
अर्हतां कर्मतो नीचकुलस्त्रीगर्भवर्तिनाम् । अधिकारोऽस्ति नस्तुङ्गकुलस्त्रीगर्भयोजने ॥२७२।। भरते कोऽस्ति सद्वंशो राजा राज्ञी च सम्प्रति । यत्रैष न्यस्यते स्वामी मणिश्चामीकरे यथा ॥२७३॥ आ ज्ञातं भरतेऽत्रैव महीमण्डलमण्डनम् । अस्ति क्षत्रियकुण्डग्रामाख्यं मत्पुरवत्पुरम् ॥२७४॥ यच्चैतन्यमिव क्षोणेः सर्वस्वमिव सम्पदाम् । अस्मादृपदवीजानां पुण्यानां क्षेत्रभूरिव ॥२७५॥ युग्मम् ॥ तस्मिन्निक्ष्वाकुवंश्योऽस्ति सिद्धार्थ इति पार्थिवः । ज्ञेषु दानिषु शूरेषु धार्मिकेषु च शेखः ॥२७६॥ अस्ति प्राज्यकला धर्मकुशला त्रिशलाभिधा । रूपश्रीपरमैश्वर्यप्रियशीलैव तत्प्रिया ॥२७७॥ विवेकद्वारपालेन यच्चित्ते धर्मधामनि । प्रविशन्तोऽप्यवार्यन्त मायामोहमदादयः ॥२७८॥ साऽप्यस्ति साम्प्रतं गुर्वी ततः कुर्वीय लीलया । तस्याश्च द्विजपत्न्याश्च गर्भयोर्व्यत्ययं स्यात् ॥२७९॥
इत्ययं व्यत्ययं ध्यात्वा सेनान्या नैगमेषिणा । तयोरचीकरत्काचरत्नयोरिव गर्भयोः ॥२८०॥ 25 प्राग् लब्धान्निर्यतः स्वप्नान् मुखात्प्रेक्ष्योत्थिता द्विजी । हृतः केनाऽपि मद्गर्भ इत्यरोदीत्तरां तदा ॥२८१॥
१. मत्तासद्मनिसंपदः - K, D, L | २. पदबीजानां-K, D, KH | ३. परमैश्चर्य - C, B, A | ४. कुर्वीन्-L कुर्वीथ-AI टि. 1. शुचि:- अषाढमासः । 2. सर्वस्त्रीषु वल्लभः ।